Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

eṣā te'bhihitā sāṃkhye buddhiryoge tvimāṃ śṛṇu |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||39||

The Subodhinī commentary by Śrīdhara

upadiṣṭaṃ jñānayogamupasaṃharaṃstatsādhanaṃ karmayogaṃ prastauti eṣetyādi | samyakkhyāyate prakāśyate vastutattvamanayeti saṅkhyā samyakjñānam | tasyāṃ prakāśamānamātmatattvaṃ sāṅkhyam | tasmin karaṇīyā buddhireṣā tavābhihitā | evamabhihitāyāmapi tava cedātmatattvamaparokṣaṃ na bhavati tarhyantaḥkaraṇaśuddhidvārā ātmatattvāparokṣārthaṃ karmayoga tvimāṃ buddhiṃ śṛṇu | yayā buddhyā yuktaḥ parameśvarārpitakarmayogena śuddhāntaḥkaraṇaḥ san tatprasādalabdhāparokṣajñānena karmātmakaṃ bandhaṃ prakarṣeṇa
hāsyasi tyakṣyasi ||39||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu bhavatu svadharmabuddhyā yudhyamānasya pāpābhāvaḥ, tathāpi na māṃ prati yuddhakartavyatopadeśastavocitaḥ | ya enaṃ vetti hantāraṃ [Gītā 2.19] ityādinā kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam [Gītā 2.21] ityantena viduṣaḥ sarvakarmapratikṣepāt | na hyakartrbhoktṛśuddhasvarūpo'hamasmi yuddhaṃ kṛtvā tatphalaṃ bhokṣya iti ca jñānaṃ sambhavati virodhāt | jñānakarmaṇoḥ samuccayāsambhavātprakāśatamasoriva | ayaṃ cārjunābhiprāyo jyāyasī cedityatra vyakto bhaviṣyati | tasmādekameva māṃ prati jñānasya karmaṇaścopadeśo nopapadyata iti cet, na | vidvadavidvadavasthābhedena
jñānakarmopadeśopapatterityāha bhagavāneṣeti |

eṣā na tvevāhamityādyekaviṃśatiślokaiste tubhyamabhihitā sāṅkhye samyakkhyāyate sarvopādhiśūnyatayā pratipādyate paramātmatattvamanayeti saṅkhyopaniṣattayaiva tāparyaparisamāptyā pratipādyate yaḥ sa sāṅkhya aupaniṣadaḥ puruṣa ityarthaḥ | tasmin buddhistanmātraviṣayaṃ jñānaṃ sarvānarthanivṛttikāraṇaṃ tvāṃ prati mayoktaṃ naitādṛśajñānavataḥ kvacidapi karmocyate | tasya kāryaṃ na vidyata iti vakṣyamāṇatvāt |

yadi punarevaṃ mayokte'pi tavaiṣā buddhirnodeti cittadoṣāt, tadā tadapanayenātmatattvasākṣātkārāya karmayoga eva tvayānuṣṭheyaḥ | tasmin yoge karmayoge tu karaṇīyāmimāṃ sukhaduḥkhe same kṛtvā ityatroktāṃ phalābhisandhityāgalakṣaṇāṃ buddhiṃ vistareṇa mayā vakṣyamāṇāṃ śṛṇu | tuśabdaḥ pūrvabuddheryogaviṣayatvavyatirekasūcanārthaḥ | tathā ca śuddhāntaḥkaraṇaṃ prati jñānopadeśo'śuddhāntaḥkaraṇaṃ prati karmopadeśa iti kutaḥ samuccayaśaṅkayā virodhāvakāśa ityabhiprāyaḥ |

yogaviṣayāṃ buddhiṃ phalakathanena stauti yathā vyavasāyātmikayā buddhyā karmasu yuktastvaṃ karmanimittaṃ bandhanāśāyāśuddhilakṣaṇaṃ jñānapratibandhaṃ prakarṣeṇa punaḥ pratibandhānutpattirūpeṇa hāsyasi tyakṣyasi | ayaṃ bhāvaḥ karmanimitto jñānapratibandhaḥ karmaṇaiva dharmākhyenāpanetuṃ śakyate dharmeṇa pāpamapanudati [Mahānā 13.6] iti śruteḥ | śravaṇādilakṣaṇo vicārastu karmātmakapratibandharahitasyāsambhāvanādipratibandhaṃ dṛṣṭadvāreṇāpanayatīti na karmabandhanirākaraṇāyopadeṣṭuṃ śakyate | ato'tyantamalināntaḥkaraṇatvādbahiraṅgasādhanaṃ
karmaiva tvayānuṣṭheyaṃ, nādhunā śravaṇādiyogyatāpi tava jātā | dūre tu jñānayogyateti | tathā ca vakṣyati karmaṇyevādhikāraste [Gītā 2.47] iti | etena sāṅkhyabuddherantaraṅgasādhanaṃ śravaṇādi vihāya bahiraṅgasādhanaṃ karmaiva bhagavatā kimityarjunāyopadiśyata iti nirastam | karmabandhaṃ saṃsāramīśvaraprasādanimittajñānaprāptyā prahāsyasīti prācāṃ vyākhyāne tvadhyāhāradoṣaḥ karmapadavaiyarthyaṃ ca parihartavyam ||39||

The Sārārthavarṣiṇī commentary by Viśvanātha

upadiṣṭaṃ jñānayogamupasaṃharati eṣeti | samyakkhyāyate prakāśyate vastutattvamaneneti sāṅkhyaṃ samyakjñānam | tasmin karaṇīyā buddhireṣa kathitā | adhunā yoge bhaktiyoge imāṃ vakṣyamāṇāṃ buddhiṃ karaṇīyāṃ śṛṇu, yayā bhaktiviṣayiṇyā buddhyā yuktaḥ sahitaḥ | karmabandhaṃ saṃsāram ||39||

The Gītābhūṣaṇa commentary by Baladeva

uktaṃ jñānayogamupasaṃharan tadupāyaṃ niṣkāmakarmayogaṃ vaktumārabhate eṣeti | saṅkhyopaniṣatsamyakkhyāyate nirūpyate tattvamanayā iti nirukteḥ | tayā pratipādyamātmayāthātmyaṃ sāṅkhyam | śaiṣikān tasmin kartavyaiṣā buddhistavābhihitā | ne tvevāhaṃ ityādinā tasmātsarvāṇi bhūtāni ityantena | cettava cittataddoṣānnābhyudeti tarhi yoge tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasā nāśakena ityādi śrutyuktāntargatajñāne niṣkāmakarmayoge kartavyāmimāṃ vakṣyamāṇāṃ buddhiṃ śṛṇu | phaloktyā tāṃ stauti yayeti | karmāṇi
kurvāṇastvaṃ bhagavadājñayā mahāprayāsāni karmāṇi kurvaṃstattaduddeśamahimnā tvadantarabhyuditayātmajñānaniṣṭhayā saṃsāraṃ tariṣyasīti | paśuputrarājyādiphalakaṃ karma sakāmaṃ jñānaphalakaṃ tu tanniṣkāmamiti śāstre'smin paribhāṣyate ||39||

__________________________________________________________

Like what you read? Consider supporting this website: