Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
kathaṃ bhīṣmamahaṃ saṃkhye droṇaṃ ca madhusūdana |
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||4||

The Subodhinī commentary by Śrīdhara

nāhaṃ kātaratvena yuddhātuparato'smi, kintu yuddhasya anyāyyatvādadharmyatvāccetyāha arjuna uvāca kathamiti | bhīṣmadroṇau pūjārhau pūjāyāmarho yogyau tau prati kathamahaṃ yotsyāmi, tatrāpi iṣubhiḥ yatra vācāpi yotsyāmīti vaktumanucitaṃ tatra bāṇaiḥ kathaṃ yotsyāmītyarthaḥ | he arisūdana śatrumardana ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu nāyaṃ svadharmasya tyāgaḥ śokamohādivaśātkintu dharatvābhāvādadharmatvāccāsya yuddhasya tyāgo mayā kriyata iti bhagavadabhiprāyamapratipadyamānasyārjunasyābhiprāyamavatārayati kathamiti | bhīṣmaṃ pitāmahaṃ droṇāṃ cācāryaṃ saṅkhye raṇa iṣubhiḥ sāyakaiḥ pratiyotsyāmi prahariṣyāmi katham ? na kathaṃcidapītyarthaḥ | yatastau pūjārhau kusumādibhirarcanayogyau | pūjārhābhyāṃ saha krīḍāsthāne'pi vācāpi harṣaphalamapi līlāyuddhamanucitaṃ kiṃ punaryuddhabhūmau śaraiḥ prāṇatyāgaphalakaṃ praharaṇamityarthaḥ |

madhusūdanārisūdaneti sambodhanadvayaṃ śokavyākulatvena pūrvāparaparāmarśavaikalyāt | ato na madhusūdanārisūdanetyasyārthasya punaruktatvaṃ doṣaḥ | yuddhamātramapi yatra nocitaṃ dūre tatra vadha iti pratiyotsyāmītyanena sūcitam |

athavā pūjārhau kathaṃ pratiyotsyāmi | pūjārhayoreva vivaraṇaṃ bhīṣmaṃ droṇaṃ ceti | dvau brāhmaṇau bhojaya devadattaṃ yajñadattaṃ cetivatsambandhaḥ | ayaṃ bhāvaḥ duryodhanādayo nāpuraskṛtya bhīṣmadroṇau yuddhāya sajjībhavanti | tatra tābhyāṃ saha yuddhaṃ na tāvaddharmaḥ pūjādivadavihitatvāt | na cāyamaniṣiddhatvādadharmo'pi na bhavatīti vācyam | guruṃ huṅkṛtya tvaṃkṛtya ityādinā śabdamātreṇāpi gurudroho yadāniṣṭaphalatvapradarśanena niṣiddhastadā kiṃ vācyaṃ tābhyāṃ saha saṅgrāmasyādharmatve niṣiddhatve ceti ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu pratibadhnāti hi śreyaḥ pūjyapūjāvyatikramaḥ iti dharmaśāstram | ato'haṃ yuddhānnivarta ityāha kathamiti | pratiyotsyāmi pratiyotsye | nanvetau yudhyete tarhyanayoḥ pratiyoddhā bhavituṃ tvaṃ kiṃ na śaknoṣi ? satyaṃ na śaknomyevetyāha pūjārhāviti | anayoścaraṇeṣu bhaktyā kusumānyeva dātumarhāmi na tu krodhena tīkṣṇaśarāniti bhāvaḥ | bho vayasya kṛṣṇa tvamapi śatrūneva yuddhe haṃsi, na tu sandīpaniṃ svaguruṃ, nāpi bandhūn yadūnityāha he madhusūdaneti | nanu mādhavo yadava eva | tatrāha he arisūdana ! madhurnāma daityo yastavāririti bravīmīti ||4||

The Gītābhūṣaṇa commentary by Baladeva

nanu bhīṣmādiṣu pratiyoddhṛṣu satsu tvayā kathaṃ na yoddhavyam | āhūto na nivarteta iti yuddhavidhānācca kṣatriyasyeti cettatrāha kathamiti | bhīṣmaṃ pitāmahaṃ droṇaṃ ca vidyāgurum | iṣubhiḥ kathaṃ yotsye ? yadimau pūjārhau puṣpādibhirabhyarcyau, parihāsavāgbhirapi yābhyāṃ yuddhaṃ na yuktam | tābhyāṃ saheṣubhistatkathaṃ yujyeta ? pratibadhnāti hi śreyaḥ pūjya pūjyapūjāvyatikramaḥ iti smṛteśca | madhusūdanārisūdaneti sambodhanapunaruktiḥ | śokākulasya pūrvottarānusandhivirahāt | tadbhāvaśca tvamapi śatrūneva yuddhe nihaṃsi na tūgrasenasāndīpanyādīn
pūjyāniti ||4||

__________________________________________________________

Like what you read? Consider supporting this website: