Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bastiḥ kṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya ||23||
gudaṃ dahan likhan kṣiṇvan karotyasya parisravam||24||
sa vidagdhaṃ sravatyasraṃ varṇaiḥ pittaṃ ca bhūribhiḥ||24||

bahuśaścātivegena mohaṃ gacchati so'sakṛt||25||
raktapittātisāraghnī kriyā tatra praśasyate||25||
dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet||26||

taddhi pittaśakṛdvātān hṛtvā dāhādikān jayet||26||
viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām||27||

yuñyādvā'tiviriktasya kṣīṇaviṭkasya bhojanam||27||
māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām||28||

siddhirvastyāpadāmevaṃ————————————

||28||§18486

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kṣārāmlatīkṣṇoṣṇalavaṇo bastiḥ prayuktaḥ paittikasya prayukto gudaṃ dahanniva vilikhanniva kṣipannivāsyanarasya, parisravaṃ karoti| saḥ-puruṣaḥ, tadā vidagdhamasraṃ sravati| tathā bahuṣo-bahūn vārān, ativegena bhūribhiḥ-bahubhiḥ, varṇaiḥ pittaṃ sravati| tathā mohamasakṛd gacchati| tatrāvasthāyāṃ raktapittaghnī tathā raktātisāraghnī kriyā ca praśasyate| dāhamohādiṣu trivṛtkalkaṃ drākṣājalena pibet| yasmāt tat-trivṛtkalkayutaṃ drākṣāvāri, pittaśakṛdvātān hatvā dāhādīn jayet| viśuddhaśca saśarkarāṃ śītāṃ peyāṃ pibet| ativiriktasya kṣīṇapurīṣasya puṃsaḥ kulmāṣān māṣayūṣeṇa saha bhojanaṃ yuñjyāt| dadhyathavā surāṃ pānaṃ dadyāt| bastyāpadāṃniruhavyāpattīnāṃ, evaṃ siddhiḥ-cikitsitaṃ, syāt|

Commentary: Hemādri’s Āyurvedarasāyana

snavākhyāṃ vyāpadamāha-bastiriti| saṅgrahe tu (ka.a. 6)"tatrārdraśālmalīvṛntaiḥ kṣuṇṇairājaṃ payaḥ śṛtam| pūtaṃ ghṛtānvitaṃ bastiṃ dadyādanyāṃśca picchilān|| vaṭādipallaveṣvevaṃ kalpo yavatileṣu ca| suvarcalopodakayoḥ karbudāre ca śasyate|| gude ca śītamadhurān kuryātsekapralepanān|" iti| tathā (saṅgrahe ka.a. 6)-"āmaṃ yaḥ kuṇapaṃ rugvānupaveśyeta sāruciḥ| saghanātiviṣākuṣṭhanatadāruvacāḥ pibet|| śakṛdvātamasṛkpittaṃ kaphaṃ yo'tisāryate| pakvaṃ tatra svavargīyo bastiḥ śreṣṭhaṃ bhiṣagjitam|| ṣaṇṇāmeṣāṃ dvisaṃsargātriṃśadbhedā bhavanti tu| kevalaiḥ saha ṣaṭtriṃśadvidyātsopadrabāṃścha tān|| śūlapravāhikādhmānaparikartārucijvarān| tṛṇmohadāhamūrcchādīṃścaiṣāṃ vidyādupadravān|| tatrāme'ntarapānaṃ tu kaṭvamlalavaṇairyutam| pācanaṃ śasyate bastirāme hi pratiṣidhyate|| vātaghnagrāhivargīyo bastiḥ śakṛti śasyate| svādvamlo vyaktalavaṇaḥ snehabastiḥ samīraṇe|| rakte raktena pitte tu kaṣāyasvādutiktakaḥ| sāryamāṇe kaphe bastiḥ kaṣāyakaṭutiktakaḥ|| śakṛtā vāyunā cāme tena varcasyathānile| saṃsṛṣṭe'ntarapānam syāt kaṭvamlalavaṇairyutam|| pittenāme'sṛjā tadvattayorāmena punaḥ| saṃsṛṣṭayorbhavetpānaṃ sakaṭusvādutiktakam|| tathā''ame kaphasaṃsṛṣṭe kaṣāyakaṭutiktakam| āmena tu kaphe yukte kaṣāyalavaṇauṣadham|| vātena viśi pitte viṭpittāsraistathā'nile| syāt kaṣāyāmlamadhuraḥ saṃsṛṣṭe bastiruttamaḥ|| bastirvātena rakte tu kāryaḥ khādvamlatiktakaḥ| śakṛcchoṇitayoḥ pittaśakṛtorasnapittayoḥ|| bastiranyonyasaṃsarge kaṣāyasvādutiktakaḥ| kaphena viśi pitte kaphe viṭpittaśoṇitaiḥ|| kaṭutiktakaṣāyaḥ syātsaṃsṛṣṭe bastiruttamaḥ| madhuroṣaṇatiktastu rakte kaphavimūrcchite|| mārute kaphasaṃsruṣṭe kaṭvamlavaṇ O bhavet| syādbastiḥ kaṭutiktāmlaḥ saṃsṛṣṭe vāyunā kaphe|| tricatuḥpañcaṣaṭyogānevameva vikalpayet| yuktiśchaiṣā'tisāroktā sarvarogeṣvapi smṛtā|| yugapat ṣaḍrasaṃ ṣaṇṇāṃ saṃsarge pācanaṃ bhavet| nirāmāṇāṃ ca pañcānāṃ bastiḥ ṣaḍrasiko hitaḥ|| udumbaraśalāṭūni jambvāmrodumbaratvacaḥ| śaṅkhaṃ sarjarasaṃ lākṣāṃ kaṭtṛṇaṃ ca palāṃśikam|| piṣṭvā taiḥ sarpiṣaḥ prasthaṃ kṣīradviguṇitaṃ pacet| atīsāreṣu sarveṣu peyametadyathābalam|| kacchurādhātukībilvasamaṅgāraktamūlibhiḥ| masūrāśvatthaśuṅgaiścha yavāgūḥ syājjale śṛtaiḥ|| bālodumbarakaṭvaṅgasamaṅgāplakṣapallavaiḥ| masūradhārakīpuṣpabalābhiścha tathā bhavet|| nānāprakārā jāyante vyāpado bastivibhramāt| yathāyathaṃ yathāvasthaṃ tāṃsāṃ kurvīta sādhanam||" iti nirūhavyāpadaḥ|

Like what you read? Consider supporting this website: