Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bastiratyuṣṇatīkṣṇāmlaghano'tisveditasya ||21||
alpe doṣe mṛdau koṣṭhe prayukto punaḥpunaḥ||22||
atiyogatvamāpanno bhavetkukṣirujākaraḥ||22||
virecanātiyogena sa tulyākṛtisādhanaḥ||23||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atyuṣṇatīkṣṇāmlaghano bastiḥ prayukto'tisveditasya puṃso'lpe doṣe tathā mṛdau koṣṭhe muhurmuhuḥ prayuktatvādatiyogatvaṃ prāpto'yam kukṣirugjanakaḥ syāt| saḥ-tathāvidho bastiḥ, virecanātiyogena tulye-sadṛśe, lakṣaṇacikitsite yasya sa evaṃ syāt|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

athātiyogavyāpadaḥ| kukṣiśūlākhyavyāpadamāha-bastiriti| saṅgrahe tu (ka.a. 6)-"pṛśniparṇī sthirāṃ padmaṃ kāśmaryaṃ madhukolpale| piṣṭvā drākṣāṃ madhūkaṃ ca kṣīre tanduladhāvane|| drākṣāyāḥ pakvaloṣṭhasya prasāde madhukasya | vinīya saghṛtaṃ bastiṃ yuñjyāddāhe'tiyogataḥ||" iti| virecanatulyatvoktyā dāho'pyuktaḥ| aṅgarugādivyāpañcatuṣkaṃ tvāha saṅgrahe (ka.a. 6)- "snehasvedairasampādya gurutīkṣṇo'timātrakaḥ| duḥsthitāya praṇihito bastirduḥśayitāya || atipravṛtto marutaṃkopayetsa vimārgagaḥ| karotyaṅgarujāṃ jṛmbhāṃ stambhaṃ bhedaṃ ca parvaṇām|| taṃ tailalavaṇābhyaktaṃ sveditaṃ saṃstarādibhiḥ| bilvakolayavairaṇḍavarṣābhūbṛhatīdvayaiḥ|| sakulatthaiḥ śṛtairmastuphalasauvīrakānvitaiḥ| āsthāpayetsasindhūtthairjāṅgalairāśitaṃ rasaiḥ|| tailenānilajaddravyavipakvenānuvāsayet| mṛdukoṣṭhe'bale bastiratitīkṣṇo'tinirharan|| kuryāddhidhmāṃ hitaṃ tatra hidhmāghnaṃ bṛṃhaṇaṃ ca yat| balābṛhatyādivarākāśmaryarasasaindhavaiḥ| saprasannāranālāmlaistailaṃ paktvā'nuvāsayet| uṣṇāmbunā'kṣaṃ pippalyā dadyāllavaṇasaṃyutam|| dhūmaleharasakṣīrasvedāścānnaṃ ca vātajit| atitīkṣṇaḥ savāto na samyak prapīḍitaḥ|| ghaṭṭayeddṛdayaṃ bastistatra kāśakuśotkaṭaiḥ| syātsāmlalavaṇaskandhakarīrabadarīphalaiḥ|| śṛtairbastirhitaḥ siddho vātaghnaiścānuvāsanam| mṛdukoṣṭhālpadoṣasya rūkṣatīkṣṇātimātrakaḥ|| hṛtvā bastirmalān śīghraṃ vātapitte prakopayet| nābhibastigudāṃste hi kṛntato'sya muhurmuhuḥ|| vivarṇasyālpamutthānaṃ bastirnilekhanādbhavet| svāduśītauṣadhaistatra payasyekṣvādibhiḥ śṛtaḥ|| yaṣṭyāvhatilakalkābhyāṃ bastiḥ syāt kṣīrabhojinaḥ| sasarjarasayaṣṭyāvhaṃ jiṅgiṇīkardamāñjanam|| vinīya dugdhe bastiḥ syāvdyaktāmlarasabhojinaḥ| picchilaścha hito bastiḥ snehaścha madhuraiḥ śṛtaḥ||" iti|

Like what you read? Consider supporting this website: