Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ryuktāni deyāni virecanāni||2|| 1/2||2||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitā yāmaṣṭāṅgahṛdayasaṃhitāyāṃ pañcame kalpasiddhisthāne virecanakalpo nāma dvitīyo'dhyāyaḥ||2||

Commentary: Hemādri’s Āyurvedarasāyana

uktānāṃ virecanakalpānāṃ kiñcidviśeṣamāha alpasyeti| saṃśleṣaḥ-anuktasya| viśleṣaḥ-uktasya| kālaḥ-avasthāviśeṣaḥ| saṃskāraḥ-pākabhāvanādiḥ| yuktiḥ-mātrālpatvabahutvādiḥ| iti hemādriṭīkāyāmāyurvedarasāyane| rekauṣadhaprakaraṇaṃ sāmastyena nirūpitam||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

alpasya-vīryeṇa mātrayā kadācidalpauṣadhayogasya, kenacittattadyogyauṣadhasaṃśleṣeṇa tasya mahārthatvaṃ kāryam| tathā kālena-madhyāhnādinā, tathā saṃskāreṇatadyogyena guṇāntarotpādanena, tathā yuktyā-yojanāprakāraviśeṣeṇa, tathā vīryeṇa prabhūtasya-mātrayā'thavā mahārthasya, kadācit kenaciddravyeṇa viśleṣaṃ kṛtvā tasyālpakarmatvaṃ kāryam| tathā kālena pratyūṣādinā mandavīryeṇa, tathā saṃskāreṇa-guṇāntarādhānena, tathā yuktyātādṛśyā, alpaśaktitvalakṣaṇaṃ karma kāryam| tvakkesarādibhistaistaiḥ anyaiśca tathāvidhaiḥ, manonukūlaiḥ-mānasapriyaiḥ, auṣadhairyuktāni virecanāni deyāni| evaṃ kṛte sati samyagyogo virecanasya syāditi| upajātirvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī-kāyāṃ sarvāṅgasundarākhyāyāṃ pañcame kalpasiddhisthāne vire-canakalpo nāma dvitīyo'dhyāyaḥ samāptaḥ|| 2||

Like what you read? Consider supporting this website: