Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha tilvakakalpaḥ||38||
tvacaṃ tilvakamūlasya tyaktvā''abhyantaravalkalam||38||
viśoṣya cūrṇayitvā ca dvau bhāgau gālayettataḥ||38||

rodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet||39||
kaṣāye daśamūlasya taṃ bhāgaṃ bhāvitaṃ punaḥ||39||
śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇitalaṃ pibet||40||
mastumūtrasurāmaṇḍakoladhātrīphalāmbubhiḥ||40||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tilvakamūlasya tvacaṃ tyaktvā madhyavalkalaṃ viśoṣya tathā cūrṇayitvā tataścūrṇāt dvau bhāgau rodhrasyaiva kaṣāyeṇa gālayet| tataḥ-anantaram, avaśiṣṭo yastṛtīyo bhāgastataścūrṇāt, taṃ tena kaṣāyeṇa vastragālitena bhāvayet| anantaraṃ vastragālitakaṣāyeṇa bhāvitaṃ punaḥ kaṣāye daśamūlasya bhāvitamanantaraṃ śuṣkacūrṇaṃ [kṛtvā] tataścūrṇāt pāṇitalaṃ-karṣaṃ, mastugomūtrādikena pibet| (kolaṃ-badaram, dhātrīphalaṃ-āmalakam, tayorambunī svarasau|) tadbhāvanauṣadhapramāṇaṃ ca śilāja tunaḥ kalpavat kalpayet| śilājatukalpaṃ ca vakṣyati (hṛ. u.

a. 39/135)- "samagirijamaṣṭaguṇite niḥkvāthyaṃ bhāvanauṣadhaṃ toye|" ityādi| tasmādatra tilvakatvaco bhāvyauṣadhasya rodhraśca(dhraṃca)bhāvanauṣadhaṃ samaṃ deyam, tato'ṣṭaguṇaṃ jalaṃ deyam, tacca kvathanenāṣṭāṃśaśeṣaṃ kāryamiti| evamanyatrāpyanirdiṣṭapramāṇānāṃ bhāvyadravyabhāvanādravyatoyāvaśiṣṭānāṃ parimāṇaṃ bodhyam|

Commentary: Hemādri’s Āyurvedarasāyana

tilvakakalpamāha-tvacamiti| ābhyantaravalkalaṃ-kāṣṭhalagnā tvak| cūrṇasya bhāgatrayaṃ kṛtvā dvau bhāgāvekīkṛtya rodhrakaṣāyeṇa mardayitvā gālayet| tena draveṇa tṛtīyaṃ bhāgaṃ bhāvayet| punardaśamūlakaṣāyeṇa bhāvayet| punaḥśoṣayet| punaścūrṇayet| tasya cūrṇasya pāṇitalaṃ-karṣaṃ, mastvādibhiḥ pibet| kolaṃ-badaram, dhātrīphalam-āmalakam tayorambunī-svarasau|

Like what you read? Consider supporting this website: