Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha kṛmicikitsitam||19||
snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare||19||
utkleṣitakṛmikaphe ṣarvarīṃ tāṃ sukhoṣite||19||

surasādigaṇaṃ mūtre kvāthayitvā'rdhavāriṇi||20||
taṃ kaṣāyaṃ kaṇāgālakṛmijitkalkayojitam||20||
satailasvarjikākṣāraṃ yuñjyādvastiṃ tato'hani||21||

tasminneva nirūḍhaṃ taṃ pāyayeta virecanam||21||
trivṛtkalkaṃ phalakaṇākaṣāyāloḍitaṃ tataḥ||22||

ūrdhvādhaḥṣodhite kuryātpañcakolayutaṃ kramam||22||
kaṭutiktakaṣāyāṇāṃ kaṣāyaiḥ pariṣecanam||23||
kāle viḍaṅgatailena tatastamanuvāsayet||23||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kṛmiṇamaduraṃ yasyeti pāmāditvānnapratyayaḥ| tasmin kṛmiṇodare nare snigdhasvinne tathā guḍādibhirutkleṣitāḥsvasthānāccyāvitāḥ, kṛmayaḥ kaphaṣca yasya tasmiṃstathābhūta udare tathā samutkleṣitādanantaraṃ tāṃ rātriṃ sukhoṣite sati satailasvarjikākṣāraṃ bastiṃ yuñjyāt| katham? ityāha-surasādigaṇaṃ (hṛ. sū. a. 15|30) gomūtre'rdhavāriṇi kvāthayitvā tatastaṃ kaṣāyaṃ kaṇādīnāṃ kalkena yojitaṃ-miṣraṃ kṛtvā| tato-nirūhādanantaraṃ

, tasminnevāhani taṃ-nirūḍhaṃ, virecanaṃ trivṛtkalkaṃ phalādikaṣāyāloḍitaṃ pāyayet| tataḥ-anantaraṃ, ūrdhvādhaḥṣodhite tasmin pañcakolayutaṃ kramaṃpeyāvilepyādikaṃ, kuryāt| tataḥ kaṭvādibhiḥ kaṣāyaiḥ pariṣecitaṃ samanantaraṃ yadā sandhukṣito'gnistadā tasmin kāle viḍaṅgatailena tamanuvāsayet|

Like what you read? Consider supporting this website: