Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yasya jīrṇe'dhikaṃ snehaiḥ sa virecyaḥ, phalaiḥpunaḥ||57||
jīryatyanne, tathā mūlaistīkṣṇaiḥ śūle sadā'dhike||58||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yasya-puṃso, jīrṇe satyadhikaṃ śūlaṃ bhavet, sa snehaiḥvirecanadravyasiddhaiḥ, virecanīyaḥ| jīryatyanne-pacyamānāvasthāyāṃ,

adhikaṃ śūle sati phalairvirecyaḥ| tathā ca muniḥ(?)"mṛdvīkā'tha viḍaṅgāni kharjūrāṇi parūṣakam| āragvadho'thāmalakaṃ harītakyo bibhītakam|| kampillakopacitre ca trapusaṃ ca mukūlakam| nīlikā kuvalaṃ pīlu bhavetphalavirecanam||" iti| yasya punaḥ sadā'dhikameva śūlaṃ-kevalaṃ na bhuktamātre jīrṇe jīryati , saḥ-puruṣo, mūlaistīkṣṇaiḥ-mūlavirecanairdantītrivṛcśyāmāsapt samanvitaiḥ, virecyaḥ| tathā coktam-"saptalāśaṅkhinīdantīdravantīgirika trivṛcśyāmodakīryā ca prakīryā kṣīriṇī tathā|| śagalāṇḍī gavākṣī ca kucākṣī girikarṇikā| masūravidalā caiva bhavenmūlavirecanam||"iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jīrṇaśūlasyauṣadhamāha-yasyeti| snehaiḥ-eraṇḍatailādibhiḥ| jīryacśūlasyauṣadhamāha-phalaiḥ punarjīryatyanna iti| phalaiḥ-āragvadhādibhiḥ| sarvadā śūlasyauṣadhamāhatatheti| mūlaiḥ-śyāmādibhiḥ| tantrāntare śūlaprakaraṇaṃ ca smṛtam| tatra vaṅgasene (śūlarogādhikāre ślo. 1)- 5 "doṣaiḥ pṛthaksamastāmadvandvaiḥ śūlo'ṣṭadhā bhavet| sarveṣveteṣu śūleṣu prāyeṇa pavanaḥ prabhuḥ|| vyāyāmayānādatimaithunācca prajāgarācśītajalātipānāt| kalāyamudgāḍhakikoradūṣādatyartharūkṣādhyaśanābhighātāt|| kaṣāyatiktātivirūḍhajānnaviruddhavallūrakaśuṣkaśākāt| viṭśukramūtrānilavegarodhacśokopavāsādatibhāṣyahāsyāt|| vāyuḥ pravṛddho janayeddhi śūlaṃ hṛtpārśvapṛṣṭhatrikabastideśe| jīrṇe pradoṣe ca ghanāgame ca śīte ca kopaṃ samupaiti gāḍham|| muhurmuhuṣcopaśamaprakopau viḍvātasaṃstambhanatodabhedaiḥ| saṃsvedanābhyañjanamardanādyaiḥ snigdhoṣṇabhojyaiṣca śamaṃ prayāti|| kṣārātitīkṣṇoṣṇavidāhitailaniṣpāvapiṇyākakultthayūṣaiḥ| kaṭvamlasauvīrasurāvikāraiḥ krodhānalāyāsaravipratāpaiḥ|| grāmyātiyogādaśanairvidagdhaiḥ pittaṃ prakupyāśu karoti śūlam| tṛṇmohadāhārtikaraṃ hi nābhyāṃ saṃsvedamūrcśābhramadoṣayuktam|| madhyaṃdine kupyati cārdharātre vidāhakāle jaladātyaye ca| śīte ca śītaiḥ samupaiti śāntiṃ susvāduśītairapi bhojanaiṣca|| ānūpavārijakilāṭapayovikārairmāṃsekṣupiṣṭakṛṣarātilaṣaṣkulībhiḥ| anyairbalāsajanakairapi hetubhiṣca śleṣmā prakopamupagamya karoti śūlam|| hṛllāsakāsasadanārucisamprasekairāmāśaye stimitakoṣṭhaśirogurutvaiḥ| bhukte sadaiva rujaṃ kurute'timātraṃ sūryodaye ca śiśire kusumāgame ca|| [dvidoṣalakṣaṇairetairvidyācśūlaṃ dvidoṣajam|] sarveṣu doṣeṣu ca sarvaliṅgaṃ vidyādbhiṣaksarvabhavaṃ hi śūlam| sukaṣṭamenaṃ viṣavajrakalpaṃ vivarjanīyaṃ pravadanti tajjñāḥ|| āṭopahrullāsavamīgurutvastaimityakānāhakaphaprasekaiḥ| kaphasya liṅgena samānaliṅgamāmodbhavaṃ śūlamudāharanti|| bastau hṛtkaṇṭhapārśveṣu sa śūlaḥ kaphavātikaḥ| kukṣau hṛnnābhimadhyeṣu sa śūlaḥ kaphapaittikaḥ| dāhajvarakaro ghoro vijñeyo vātapaittikaḥ|| ekadoṣotthitaḥ sādhyaḥ kṛcśrasādhyodvidoṣajaḥ| sarvadoṣotthito ghorastvasādhyo bhūryupadravaḥ|| nigṛhya mārutaṃ śleṣmā kukṣipārśve vyavasthitaḥ| sādhmāṭopāmasaṃruddhaḥ sūcībhiriva nistudan|| ucśvasityatha vaktreṇa na cānnamabhinandati| na ca nidrāmupaityeṣa pārśvaśūlaḥ prakīrtitaḥ|| prakupyati yadā kukṣau vahnimākramya mārutaḥ| tadā'sya bhojanaṃ bhuktaṃ sopastambhaṃ na pacyati|| ucśvāsyānītaśakṛtā śūlenāhanyate mṛduḥ|| naivāsane na śayane tiṣṭhan labhate sukham|| kukṣiśūla iti khyāto vātādāmasamudbhavāt|| kaphapittāvaruddhastu māruto rasamūrcśitaḥ| hṛdisthaḥ kurute śūlamucśvāsārodhanaṃ param| hṛcśūla iti sa khyāto rasamārutasambhavaḥ|| saṃrodhātkupito vāyurbastiṃ saṃṣritya tiṣṭhati| bastivaṅkṣaṇanāḍīṣu tataḥ śūlo'sya jāyate| viṇmūtravātasaṃrodhī bastiśūlaḥ sa saṃjñitaḥ|| nābhyāṃ vaṅkṣaṇayoṣcaiva kukṣau meḍhre'nuvartakaḥ| mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa mārutāt|| vāyuḥ prakupitoyasya rūkṣāhārasya dehinaḥ| vātaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam|| śūlaṃ sañjanayecśīghraṃ strota āvṛtya mārutaḥ| dakṣiṇaṃ yadi vāmaṃ kukṣimādāya jāyate|| sarvatra vardhate kṣipraṃ [bhramaniḥśvāsaghoṣavat| pipāsā vardhate'tīva bhramo mūrcśā ca jāyate|| uccārito mūtritaṣca na śāntimadhigacśati| viṭśūlametaṃ jānīyādbhiṣak paramadāruṇam|| vedanā ca tṛṣā mūrcśā ānāho gauravārucī| kāsaśvāsau ca hikkā ca śūlasyopadravāḥ smṛtāḥ|| svairnidānaiḥ prakupito vāyuḥ sannihitastadā| kaphapitte samāvṛtya śūlakārī bhavedbalī|| bhukte jīryati yacśūlaṃ tadeva pariṇāmajam| tasya lakṣaṇamapyetat samāsena vidhīyate||

ādhmānāṭopaviṇmūtravibandhārativepanaiḥ| sigdhoṣṇaiḥ praśamaṃ yāti vātikaṃ tadvadedbhiṣak|| tṛṣṇādāhāratisvedaṃ kaṭvamlalavaṇottaram| śūlaṃ śītaśamaprāyaṃ paittikaṃ tadvadedbhiṣak|| śardihṛllāsasammohasvalparugdīrghasantati| kaṭutiktopaśāntau ca tadvijñeyaṃ kaphātmakam|| saṃsṛṣṭalakṣaṇaṃ buddhvā parikalpayet| tridoṣajamasādhyaṃ syāt kṣīṇamāṃsabalānalam|| jīrṇe jīryatyajirṇe yacśūlamupajāyate| pathyāpathyaprayogeṇa bhojanābhojanena | na śamaṃ yāti niyamātso'nnadrava udāhṛtaḥ||"]............... (?)-" śṛṅgī dvījīrakaṃ dhānyaṃ vṛddhadārukapatrakaiḥ| tumburūṇi bhadradāru kṣārāṣca lavaṇāni ca|| ajamodā tālamulī viśālā bhūtikaṃ vacā koṣātakī paṭolaṃ ca bṛhatpatrakagandhakaiḥ|| yāvantyetāni cūrṇāni maṇḍūraṃ dviguṇaṃ tataḥ| gomūtratriphalākvāthe niṣiktaṃ lohacūrṇitam|| kandātkaṭāśṛṅgaberaṣrāvaṇīkeśarāṅgajaiḥ| rasaiḥ savajravallījaistasya tālasamasya ca|| bhāvayitvaikataṣcūrṇaṃ gomūtre'ṣṭaguṇe pacet| caturguṇe triphalaje kvāthe darvilepanāt|| upayuñjīta matimān yathādoṣaṃ yathābalam| ye ca kukṣigatā rogā grahaṇīmārdavādayaḥ|| arśāṃsi ca pravṛddhāni śūlāni jaṭharāṇi ca| madodoṣāmavātāṣca kaphānilabhavāṣca ye|| vyādhayastānnihantyetadbhāskarastimiraṃ yathā| vidyāvidyā.....gataṃ maṇḍūraṃ sarvaroganuta|| yadi sakalarujo yannaiva yogo nihanyāt kathamiti niyatervā yādadoṣaṃ vinā | tadakhilamunivākyaprātpatatvārtharatno niyatamamṛtavākyo vallabhaḥ syādgurūṇām|| āśubhukto yavaiḥ piṣṭamabhrakaṃ tatra saṃsthitam| kandamāṇāsthisaṃhārakhaṇḍakarṇarasairadhaḥ| taṇḍulīyaka.....śoṇomātrikameva ca|| vṛṣcīvaṃ bṛhatībhaṅgaṃ tatkṣaṇātkesarāñjanaiḥ| peṣaṇaṃ bhāvanaṃ kuryāt puṭaṃ vā'nekaśo bhiṣak|| yāva....drakaṃ tatsyācśuddhirevaṃ vihāyasam| svarṇamākṣikaśāṇaṃ ca dhmātanirvāpitaṃ jale|| traiphaleṣvavacūrṇyaṃ lohaṃ pittādikaṃ punaḥ| bṛhatpatraka[|]rikarṇatriphalāvṛddhadārakaiḥ|| māṇakandāsthisaṃhāraśṛṅgaberabhavai rasaiḥ| daśamūlīmuṇḍitikātālamūlīsamudbhavaiḥ| puṭitaṃ sādhu yatnena śuddhimevamayojayet| vasiraṃ.....ghālamadhuparṇīmayūrakam|| taṇḍulīyaṃ ca varṣābhūdattādhaṣcordhvameva ca| pākyaṃ tu jīrṇamaṇḍūraṃ gomūtreṇa dinatrayam|| antarbāṣpamadaghnaṃ ca tathā sthāpyaṃ dinatrayam| vicūrṇitaṃ śuddhiriyaṃ lohākarasya darśitā|| jayantyā vardhamānasya ārdrakasya rasena | payasyāṣcānupūrvyeṇa mardanaṃ rasaśodhanam|| gandhākaṃ navanītākhyaṃ kuṭitaṃ lohabhājane| tridhā caṇḍātape yuktaṃ bhṛṅgarājarasāplutam|| tato vahnidravībhūtaṃ tvaritaṃ vastragālitam| yatnādbhṛṅgarase kṣitpaṃ punaḥ śuṣkaṃ viśudhyati|| gaganādvipalaṃ cūrṇaṃlohasya palamātrakam| lohakiṭṭaṃ palārdhaṃ ca sarvamekatra saṃsthitam|| maṇḍūkaparṇīvasinatālamūlarasaiḥ śubhaiḥ| varībhṛṅgakesarājamāṇamarṇarasaistathā|| triphalābhadramustābhiḥ sthālīpākaṃ vicūrṇitam| rasagandhakayoḥ karṣaṃ pratyekaṃ grāhyamekataḥ|| tanmanāṣca śilākhalve yatnataḥ kajjalīkṛtam| vacā cavyaṃ yavānī ca jīrake śataparṇikā|| vyoṣaṃ mustaṃ viḍaṅgaṃ ca grathitaṃ kharamañjarī| trivṛtā citrako dantī sūryāvartaḥ sitastathā|| bhṛṅgamāṇavakandāṣca khaṇḍakarṇaka eva ca| daṇḍotpalaṃ kesarā jakālīyakaṭako'pi || eṣāmardhapalaṃ grāhyaṃ paṭaghṛṣṭaṃ sucūrṇitam| pratyekaṃ triphalāyāṣca palārdhaṃ palameva ca|| etatsarvaṃ samāloḍya lohapātreṣu bhāvayet| ātape caṇḍasaṃghṛṣṭamārdrakasya rasaistridhā|| tadrasena śilāpiṣṭaṃ guṭikāṃ kārayedbhiṣak| badarāsthimitāḥ śuṣka....bhāvayet|| tatprātarbhojanādau tu sevitaṃ guṭikātrayam| annodakānupānaṃ ca hitaṃ madhurasaṃṣritam|| dugdhaṃ ca nālikeraṃ ca varjanīyaṃ viśeṣataḥ| bhojyaṃ yatheṣṭamiṣṭaṃ ca vāri bhaktāmlakāñjikam|| hantyamlapittaṃ

Like what you read? Consider supporting this website: