Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pippalīmūlamadhukaguḍagośvaśakṛdrasān||37||
hidhmābhiṣyandakāsaghnān lihyānmadhughṛtānvitān||37||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pippalīmūlādīn madhughṛtānvitān sammiśrya hidhmābhiṣyandakāsaghnān lihyāt|

4.4.69

gogajāśvavarāhoṣṭrakharameṣājaviḍrasam||38||
samadhvekaikaśo lihyādbahuśleṣmā'thavā pibet||38||
catuṣpāccarmaromāsthikhuraśṛṅgodbhavāṃ maṣīm||39||

tathaiva vājigandhāyā lihyācchvāsī kapholbaṇaḥ||39||
śaṭhīpauṣkaradhātrīrvā pauṣkaraṃ kaṇānvitam||40||

gairikāñjanakṛṣṇā svarasaṃ kapitthajam||40||
rasena kapitthasya dhātrīsaindhavapippalīḥ||41||
ghṛtakṣaudreṇa pathyāviḍaṅgoṣaṇapippalīḥ||41||

kolalājāmaladrākṣāpippalīnāgarāṇi ||42||
guḍatailaniśādrākṣākaṇārāsnoṣaṇāni ||42|| 10 pibedrasāmbumadyāmlairlehauṣadharajāṃsi ||43||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

gogajādīnāṃ śakṛdrasaṃ bahukaphaḥ samākṣikamekaikaśo lihyāt, athavā pibet| athavā, catuṣpadāṃ carmādijāṃ maṣīṃ pibet| śvāsī kaphādhiko'śvagandhāyāśca maṣīṃ tadvat-madhunā, lihyāt| śaṭhīpauṣkarādiṇ madhunā lihyāt| pauṣkaraṃ sakaṇaṃ lihyāt| gairikādīn lihyāt, kapitthajaṃ svarasaṃ | kapitthasvarasena dhātryādīn lihyāt| pathyāviḍaṅgādīn ghṛtakṣaudreṇa lihyāt| kolādīn pūrvavallihyāt, guḍādīn | athavā, lehasyaagastyādeḥ, auṣadhānāṃ cūrṇāni māṃsarasādibhiḥ pibet| §13435 10

Like what you read? Consider supporting this website: