Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

etānyagnivivṛddhyarthaṃ sarpiṣi kṣayakāsinām||166||
syurdoṣabaddhakaṇṭhoraḥsrotasāṃ ca viśuddhaye||167||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

etāni pūrvoktāni cavyādibhirvipakvāni ghṛtānyagnivardhanāni kṣayakāsināṃ syuḥ| doṣopaliptakaṇṭhoraḥsrotasāṃ ca viśuddhaye syuḥ|

Commentary: Hemādri’s Āyurvedarasāyana

uktānāṃ ghṛtānāṃ dīpanatvaṃ srotaḥ śodhanatvaṃ cāha—-etanīti| vaṅgasene tu (kāsa. ślo. 99)- "śubhadeśasamudbhūtaṃ samudbhṛtaṃ mūla [maśva]gandhāyāḥ| puṇye'hani saṅkṣuṇṇaṃ vipaceddroṇe'mbhasastulāmasmāt|| jñātvā'ṣṭabhāgaśeṣaṃ gṛṇhīyātadrasaṃ suparitūtam| dve caivātra palaśate dadyācchāgasya śuddhamāṃsasya|| sarpiḥprasthamathaikaṃ gavyaṃ ca payaścaturguṇe dadyāt| kalkānakṣasamāṃśānūrdhvamataḥ sampravakṣyāmi|| kākoloyugamṛddhī dve mede jīvakaṃ svayaṃguptām| ṛṣabhakamelāṃ madhukaṃ mṛdvīkāhastipippalyau|| jīvantīmupakulyāṃ balāṃ vidārīṃ śatāvarī cātra| datvā samyagvipacetsarpirathoddhṛtya pūtvā ca|| madhuśarkarayoḥ kuḍavaṃ datvā bhāṇḍe śubhe sthitaṃ mṛditam| līḍhvā tatpāṇitalaṃ yatheṣṭamāhāramaśnīyāt|| kṣīṇakṣataśiśuvṛddhāḥ kṣīṇendriyavarṇahīnamāṃsāśca| prāśya prāpuḥ sadyaḥ puṣṭibalārogyatejāṃsi|| upayujya sarpiretatsatpativarṣo yuveva bhūtvā''aśu| bahuśaḥ sniyo'dhigacchati na cātra śukrakṣayaṃ labhate|| putrarthinī ca nārī labhate putrān vayasyatīte'pi vandhyā labhate putraṃ sarpiḥ prāśyaitadaśvagandhādyam|| upayukte yaḥ puruṣasnīn māsān sārdhamāsaṃ | nārīśataṃ sa gacchanaiva bhavedyoṣitāṃ tṛtpiḥ|| khālityavalīpatairna cāsyadeho'bhibhūte kṣipram| vātavyādhibhirārtāstathaiva hṛdva stirogārtāḥ|| bhuñjānā bhājamānāḥ sarpirarogā bhavantīha| evaṃ jagaddhitārthaṃ sarpiridaṃ vājigandhāyāḥ|| śreṣṭhaṃ vājīkaraṇaṃ nirdiṣṭaṃ pūrvamaśvibhyām|| (śo. 95)-kilīraśuktiṃśca takeṇa lāvānniḥkvāthavargairmadhuraisyathā'nyaiḥ| pacedghṛtṃ tattu niṣevyamāṇaṃ hanyātkṣātotthaṃ kṣatajaṃ ca kāsam||" iti| yogaratne tu-" ṣoḍaśabhirjapātraiḥ mṛdvīkāyāḥ palāni daśa ṣaṭ ca| aṣṭau madhuyuktapacani (?)cchāgaṃ ulārdhaṃ syāt|| avaśiṣṭapādatoyaṃ pūtaṃ śītaṃ kaṣāyamavatārya| datvā kaṣāyatulyaṃ payo ghanasarpiṣaḥ prastham|| ṛṣabhakajīvakamedāvidārivīrātmagutpānām| bhavyākroḍanikocakaśṛṅgāṭakapadmabījānām|| bhāgānakṣasamāṃśānāvapya ca sādhayettu mṛdvagnau| samyaksiddhe tasmin dadyātsitaśarkarāpalānyaṣṭau|| madhunaśca palānyaṣṭau catvāri palāni pippalīcūrṇāt| samasaktukaghṛtametajjanakeśvarapūjitaṃ samuddiṣṭam| kṣīṇe kṣate'lpaśukre tadgudhire paittikeṣurogeṣu| strīkāmeṣu ca deyaṃ balyaṃ vṛṣyaṃ ca ghṛtametat||" iti|

Like what you read? Consider supporting this website: