Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

samūlamastakaṃ kṣuṇṇaṃ vṛṣamaṣṭaguṇe'mbhasi||42||
paktvā'ṣṭāṃśāvaśeṣeṇa ghṛtaṃ tena vipācayet||42||

tatpuṣpagarbhaṃ tacchītaṃ sakṣaudgaṃ pittaśoṇitam||43||
pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ||43||
timirabhramavīsarpasvarasādāṃśca nāśayet||44||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mūlapallavādiyuktaṃ kṣuṇṇaṃ-cūrṇitaṃ, vṛṣamaṣṭaguṇe jale paktvā tena-āṣṭāśāvaśeṣeṇa kvāthena, ghṛtaṃ vipācayet| kimbhūtam? tatpuṣpagarbham| tasya-vṛṣasya, puṣpāṇī garbhaḥ-kalko, yasya tadevam| tacca śītibhūtaṃ kṣaudgeṇa saha pittaśoṇitādīnnāśayet|5

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vāsāghṛtamāha-samūlamastakamiti| [siddhasāre raktapittādhikāre ślo. 48 ]-"śatavaryādike cājye śarkarāmadhu pādikam| madhveva pādikaṃ ṣreyo vāsāsarpiṣi sammatam||" iti| vaṅgasene tu (raktapittādhikāre)- "vṛṣasya patrāṅkurapuṣpaśākhākaṣāyakalkena ghṛtaṃ vipakvam| samākṣikaṃ kṣoṇakafe prayuktaṃ tadraktapittaṃ śamayatyudīrṇam|| (ślo. 126)-vāsakasvarase sarpiḥ payasā saha pācayet| kalkairbhūnimbakuṭajamustayaṣṭyāhvacandanaiḥ|| uśīramadhukānantāsārivodīcyapadmakaiḥ| trāyantyutpalamūrvābhirmadayantyāṣcapallavaiḥ| sitākṣaudrayutaṃ hanyādraktapittaṃ sudāruṇam| paittaṃkāsaṃ ca gulmaṃ ca svarabhedaṃ halīmakam|| ye cānye kīrtitārogā raktapittakafāṣrayāḥ| tān sarvān śamayedetat pīyamānaṃ hitāśinā|| aśvagandhāpalaśataṃ tadardhaṃ gokṣurasya ca| śatāvarī vidārī ca śāliparṇī balā'mṛtā|| aśvatthasya ca śuṅgāni padmabījaṃ punarnavā| kāśmaryasya falaṃ ceva māṣabījaṃ tathaiva ca|| pṛthagdaśa palānetāṣcaturdroṇe'mbhasaḥ pacet| droṇaśeṣe rase tasmin pute śīte pradāpayet|| mṛdvīkā padmakaṃ kuṣṭaṃ pippalī raktacandanam| patrakaṃ nāgapuṣpaṃ ca ātma gutpāfalaṃ tathā|| nīlotpalaṃ sārive dve jīvanīyānyaśeṣataḥ| pṛthakkarṣāsamā bhāgāḥ śarkarāyāḥ paladvayam|| rasaḥ syātpauṇḍrakekṣūṇāmāḍhakākamāharet| [ caurguṇena payasā ghṛtaprasthaṃ vipācayet|| ] raktapittaṃ kṣatakṣīṇaṃ kāmalāṃ vātaśoṇitam| halīmakaṃ pāṇḍurogaṃ varṇabhedaṃ svarakṣayam|| mūtrakṛcśramurodāhaṃ pārśvaśūlaṃ ca nāśayet| etadrājñāṃ pradātavyaṃ bahvantaḥpuracāriṇām|| strīṇāṃ caivāprajātānāṃ durbalānāṃ ca dehinām| ṣreṣṭhaṃ balakaraṃ dhanyaṃ hṛdyaṃ vṛṣyaṃ rasāyanam|| ojastejaskaraṃ svaryamāyuṣyaṃ prāṇavardhanam| saṃvardhayati śuṣkaṃ ca puruṣaṃ durbalendriyam|| sarvarogavinirmuktastoyasokto yathā dgumaḥ| kāmadevamiti khyātaṃ sarpiruktaṃ mahāguṇam|| (ślo. 99)-dūrvāsotpalakiñjalkā mañjiṣṭhā sailavālukā| sitāsitamuśīraṃ ca mustacandanapadmakam|| vipacetkārṣikairetaiḥ sarpirājaṃ sukhāgninā| taṇḍulāmbutvajākṣīraṃ datvā caiva caturguṇam|| [drākṣāyaṣṭyāhvadhukakāśmarīcandanaṃ sitam| piṣṭvā tatkārṣikairdravyairghṛtaprasthaṃ vipācayet||] tatpānaṃ vamato raktaṃ nāvanaṃ nāsikāgate| karṇabhyāṃ yasya gacśecca tasya karṇau prapūrayet|| cakṣuḥsnāviṇi rakte ca pūrattena cakṣuṣī| meḍhrapāyupravṛtte ca bastikarmaṇi taddhitam|| romakūpapravṛtte ca tadabhyaṅge prayojayet| pittajeṣu vikāreṣu visfoṭādiṣu buddhimān|| viṣeṣu kīṭadoṣeṣu visarpeṣu prayojayet| [raktastrāvīṇi cārśāsi lepayettena sarpiṣā|| ] dūrvā sendīvarī padmaṃ mañjiṣṭhāsailavālikā| rālā mustā tathośīraṃ candanaṃ madhukāhvayam|| padmakaṃ rodhrakuṣṭhaṃ ca candanaṃ rajanīdvayam| kākolyau sārivā ceti kalkairetaiṣca kārṣikaiḥ|| ghṛtaprasthamajākṣīraṃ taṇḍulodakasaṃyutam| dūrvāyāḥ svarasenaiva sādhitaṃ purvavadguṇam|| nyagrodhodumbarāśvatthaśuṅgānyāpothya vāsayet| ahorātraṃ jale tatpe ghṛtaṃ tenāmbhasā pacet|| tadardhaśarkarāyuktaṃ lehayetkṣaudrapādikam| adho yadi vā'pyūrdhvaṃ raktaṃ yasya pravartate| sukhaṃ bhavati tasyāśu agniveśavaco yathā|| śatāvarīdāḍīmatittiḍīkaṃ kākoli mede madhukaṃ vidārīm| piṣṭvā ca mūlaṃ falapurakasya ghṛtaṃ pacet kṣīracaturguṇaṃ ca| kāsajvarānāhavibandhaśūlaṃ tadraktapittaṃ ca ghṛtaṃ nihanti|| śatāvaryāstu mūlānāṃ rasaprasthadvayaṃ matam| tatsamaṃ ca bhavetkṣīraṃ ghṛtaprasthaṃ vipācayet|| jīvakarṣabhakau medā mahāmedā tathaiva ca| kākolī kṣīrakākolī mṛdvīkā madhukaṃ tathā|| mudgaparṇī māṣaparṇī vidārī raktacandanam| śarkarāmadhusaṃyuktaṃ siddhaṃ vistrāvayet ghṛtam|| raktapittavikāreṣu vātaraktagadeṣu ca| kṣīṇaśukreṣu dātavyaṃ vājīkaraṇamuttamam|| aṅgadāhaṃ śirodāhaṃ jvarapittasamudbhavam| yoniśūlaṃ ca dāhaṃ ca mūtrakṛcśraṃ ca paittikam|| etān rogānnihantāśu śinnābhramiva mārutaḥ| śatāvarīsarpiridaṃ balavarṇāgnivardhanam||[śatāvaryādike cājye śarkarāmadhu pādikam||]

(ślo. 141)-anantā sārivā padmaṃ salodhraṃ nīlamutpalam| kalkairebhiḥ pacetsārpiḥ sakṣīraṃ nāvanaṃ param|| raktapittaṃ praśamayennārīṇāṃ pradaraṃ tathā| hastāpādāṅgadāheṣu jvare rakte tatthordhvage| vāsāghṛtaṃ śatāvaryā sitayā paramaṃ hitam|| dūrvāmadhukamañjiṣṭhādrākṣekṣurasacandanaiḥ| sārivādvayanaktāhvaistailaprasthaṃ vipācayet|| kṣīraṃ caturguṇaṃ datvā siddhamabhyañjanaṃ bhavet| raktapittaharaṃ hyetadvalyaṃ vātandhamuttamam| dūrvātailamiti khyātaṃ savarṇakaraṇaṃ mahat|| (ślo. 167)-tulāmādaya vāsāyāḥ pacedaṣṭaguṇe jale| tena pādāvaśeṣeṇa pācayedāḍhakaṃ bhiṣak|| cūrṇānāmabhayānāṃ tu khaṇḍācśuddhācśataṃ tathā| dvipalaṃ pippalīcūrṇātsiddhaśīte ca mākṣikāt|| kuḍavaṃ palamānaṃ ca cāturjātaṃ sucūrṇitam| kṣiptvā viloḍitaṃ khādedraktapittī yathābalam| kāsaśvāsagṛhītaṣca yakṣmaṇā ca prapīḍitaḥ|| lohāccaturguṇaṃ kṣīramājyaṃ dviguṇamuttamam| curṇapādaṃ ca vaiḍaṅgaṃ dadyānmadhusite same|| sarvamekatra prakṣipya pātre tāmramaye ddaḍhe| pākamānīya tatvena sthāpayet ghṛtabhājane|| māṣakādikraṇādau bakṣayedvidhipūrvakam| anupānaṃ prayuñjīta nālikerajalādikam|| raktapittaṃ jayettīvramamlapittaṃ kṣataṃ kṣayam| puṣṭidaṃ kāntijananamāyuṣyaṃ vṛṣyamuttamam|| (ślo. 193) śatāvarī śinnaruhā vṛṣamuṇḍitikā balā| tālamūlī ca gāyatrī trifalāyāstvacastathā|| bhārgī puṣkaramūlaṃ ca pṛthak pañca palāni ca| jaladroṇe vipaktavyamaṣṭabhāgāvaśeṣitam|| divyauṣadhihatasyāpi mākṣikeṇa hatasya | paladvādaśakaṃ deyaṃ rukmalohasya cūrṇitam|| khaṇḍatulyaṃ ghṛtaṃ deyaṃ palaṣoḍakaṃ buddhaiḥ| pacettābhramaye pātre guḍapāko mato yathā|| prasthārdhaṃ madhuno deyaṃ śubhāśmajatukaṃ tvacam| śṛbhāśmajatukaṃ tvacam| śṛṅgī viḍaṅgaṃ kṛṣṇā ca śuṇṭhyājājī palaṃ palam|| trifalā dhānyakaṃ patraṃ vdyakṣaṃ maricakesaram| cūrṇaṃ datvā sumathitaṃ snigdhebhāṇḍe nidhāpayet|| yathākālaṃ prayuñjīta biḍalapadakaṃ tataḥ gavyakṣīrānupanaṃ ca sevyaṃ māṃsarasaṃ payaḥ||guruvṛṣyānnapānāni snigdhamatsyādi bṛṃhaṇam| raktapittaṃ praduṣṭaṃ ca kṣatakāsaṃ viśeṣataḥ|| vātaraktaṃ pramehaṃ ca śītapittaṃ vamiṃ klamam| śvayathuṃ pāṇḍurogaṃ ca kuṣṭhaṃ plīhodaraṃ tathā|| ānāhaṃ raktastrāvaṃ ca amlapittaṃ nihanti ca| cakṣuṣyaṃ bṛṃhaṇaṃ vṛṣyaṃ māṅgalyaṃ prītivardhanam|| ārogyaṃ putradaṃ ṣreṣṭhaṃ kāyāgnibalardhanam| ṣrīkaraṃ lāghavakaraṃ khaṇḍakhādyaṃ prakīrtitam|| śāgaṃ pārāvataṃ māṃsaṃ tittirikrakarāḥ śaśāḥ| kuliṅgāḥ kṛṣṇasārā ye teṣāṃ māṃsāni yojayet|| nārikelapayaḥ pānaṃ suniṣaṇṇkavāstukam| śuṣkamūlakajīvākhyaṃ paṭolaṃ bṛhatīfalam|| falaṃ vārtākapavkāmraṃ kharjūraṃ svādudāḍimam| kakārapūrvakaṃ yacca māsaṃ cānūpasambhavam|| varjanīyaṃ viśeṣeṇa khaṇḍakhādyaṃ prakurvatā| lohāntaravadatrāpi puṭanādikriyeṣyate| (ślo. 161)-pañjcāśatpalikaṃ svinnaṃ kūṣnāṇḍaṃ prasthāmājyataḥ| pakvaṃ palaśataṃ khaṇḍādvāsāvkāthāḍhake pacet|| śubhādhātrīghanairbhārgītrisugandhaiṣca karṣikaiḥ| aileyaviśvadhānyākamaricaiṣca palāṃśakaiḥ|| pippalīkuḍavaṃ caiva madhumānīṃ pradāpayet| kāsaṃ śvā [saṃ kṣayaṃ hikkāṃ raktapittaṃ halīmakam|| hṛdrogamamlapittaṃ ca pīnasaṃ ca vyapohati| yuktasarpiṣi kūṣmāṇḍe pāko bandhena mudgayā||" iti|

Like what you read? Consider supporting this website: