Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kāravellakakarkoṭabālamūlakaparpaṭaiḥ||75||
vārtākanimbakusumapaṭolaphalapallavaiḥ||75||
atyantalaṅubhirmāṃsairjāṅgalaiśca hitā rasāḥ||76||

vyāghrīparūṣatarkārīdgākṣāmalakadāḍimaiḥ||76||
saṃskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ||77||
sitāmadhubhyāṃ prāyeṇa saṃyutā kṛtākṛtāḥ||77||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kāravellakādibhī rasā jvare hitāḥ| munistu kāravellakādīnāṃ śākatvamevecśati (ca.ci.a.31187)| kharaṇāde'pyuktam"paṭolaṃ saphalaṃ nimbaṃ karkoṭakakaṭhillakam| śākaṃ parpaṭakaṃ ca syāt" iti| tathā jāṅgalaiḥ-jāṅgaladeśaprāṇijaistadabhāvāttattulyairanyadeśaprāṇijairapi, maṃsairhitā rasā vyāghryādibhiḥ saṃskṛtāstathā pippalyādibhiḥ saṃyutā iti vakṣyamāṇena sambandhaḥ| saṃskāramātrayogabhājaḥ pippalyādayo'tra yojya ityarthaḥ| prāyeṇa kecideva sitāmadhubhyāṃ yuktā avasthāvaśāt, na tu sarva eva| kimbhūtā rasā yūṣāścaivaṃvidhāḥ kāryāḥ? kṛtākṛtāḥ| pānakadāḍimājājīśuṇṭhyādyairapi saṃskṛtā yūṣā rasāśca-kṛtāḥ| viparītāstvataḥ-akṛtāḥ|

Commentary: Hemādri’s Āyurvedarasāyana

khaladravyāṇyāha-kāravellaketi| nimbasya kusumam| paṭolasya phalaṃ pallavaśca| rasā iti vakṣyamāṇamatrayojyam| khalatvaṃ tu dhānyamāṃsetarakṛtatvāt|| rasadravyāṇyāha-atyantalaṅubhiriti| yūṣādīnāmupakaraṇadravyāṇyāha vyāghrīparūṣeti| tāni ca vyāghryādīni trayodaśa| prayeṇaitānyanyānyapyavasthāvaśāt prayojyāni| te tu yūṣādayaḥ saṃskṛtāḥ saṃyutā kāryāḥ| prakṣepyāpanayanena saṃskṛtatvam, anapanayanena saṃyutatvam| prakṣepaśca yathāyogaṃ kvathanakāle kvathanānantaraṃ | snehena viśiṣṭāḥ-kṛtāḥ, aviśiṣṭāḥ-akṛtāḥ, kaṭupaṭvamlānāmuktatvāt|

Like what you read? Consider supporting this website: