Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṃyutaḥ||61||

vātaśleṣmajvaraśvāsakāsapīnasaśūlajit||61||
pathyākustumbarīmustāśuṇṭhīkaṭtṛṇaparpaṭam||62||
sakaṭphalavacābhārṅgīdevāhvaṃ madhuhiṅgumat||62||

kaphavātajvaraṣṭhīvakukṣihṛtpārśvavedanāḥ||63||
kaṇṭhāmayāsyaśvayathukāsaśvāsānniyacśati||63||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vyāghryādikvāthaḥ kaṇācūrṇasaṃyukto vātaśleṣmajvarādijit| sa0-pathyādi pācanaṃ siddhacūrṇaṃ madhuhiṅgubhyāṃ saṃyutaṃ kaphavātajvarādīn parākaroti|

Commentary: Hemādri’s Āyurvedarasāyana

śamanāntaramāha-vyāghrīśuṇṭhyamṛtākvātha iti| ā ra śamanāntaramāha-pathyākustumbarīti| siddhayoge (jvarādhikāre ślo. 134)- "pippalīpippalīmūlacavyacitrakanāgaraiḥ| dīpanīyaḥ smṛto vargaḥ kaphānilagadāpahaḥ|| pippalībhiḥ śṛtaṃ toyamanabhiṣyandi dīpanam| vātaśleṣmavikāraghnaṃ plīhaghnaṃ jvaranāśanam|| mustaparpaṭaduḥsparśāguḍūcīviśvajaṃ jalam| kaphavātārucicśardidāhaśophajvarāpaham|| daśamūlīrasaḥ peyaḥ kaṇāyuktaḥ kaphānile| avipāke'tinidrāyāṃ pārśvarukśvāsakāsake||"iti| vaṅgasene tu (jvarādhikāre ślo. 335)"sabhūnimbāmṛtādāru kaṭphalaṃ kaṭukā vacā| kaṣāyaṃ pāyayedāśu vātaśleṣmajvarāpaham| parvabhedaśira śūlakāsārocakapīḍitam|| tṛṣṇānvite vātakaphajvarārte saśvāsakāsāruciviḍvibandhe| hitaṃ jalaṃ pācanadīpanaṃ ca paṭolaśuṇṭhīyavapippalīnām||"iti| iti vātakāphajvaraḥ|

Like what you read? Consider supporting this website: