Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatra sāmajvarākṛtyā jānīyādaviśoṣitam||23||
dvividhopakramajñānamavekṣeta ca laṅghane||24||

Commentary: Hemādri’s Āyurvedarasāyana

alaṅghitalakṣaṇamāha-tatra sāmajvarākṛtyeti| "jvaropadravatīkṣṇatvaṃ" ityādi sāmajvarākṛtyā alaṅghitalakṣaṇe siddhe'pyalaṅghitalakṣaṇaṃ lakṣaṇasaṅkare laṅghito'bhūdityevamarthaḥ| laṅghitalakṣaṇamāha dvividhopakrame"vimalendriyatāsargaḥ"ityādi|5

Commentary: Aruṇadatta’s Sarvāṅgasundarā

[ tatra- ] teṣu jvareṣu, madhye, sāmajvarasyākṛtyā lakṣaṇena "jvaropadravatīkṣṇatvaṃ" (hṛ. ni. a. 2/54) ityādinā, aviśoṣitaṃ-alaṅghitaṃ, vidyāt| laṅghane-laṅghanalakṣaṇāpekṣayā, dvividhopakramajñānaṃ-dvividhopakramaṇīyādhyāyoktalakṣaṇaṃ, cavekṣeta| tallakṣaṇaṃ-ca-"vimalandriyatā sargo malānāṃ"(hṛ.sū.a.14/17) ityādi| "atikārśya"(hṛ,sū.a. 14/29) ityādibhirati laṅghitaṃ ca|

Commentary: Hemādri’s Āyurvedarasāyana

peyopacāramāha-yuktaṃ laṅghitaliṅgairityādi| yathāsvauṣadhasiddhābhiriti| ṣaḍahaṃ mṛdutvaṃ -yathā'smin jvare yadauṣadhaṃ pācanaṃ śamanaṃ | maṇḍapūrvābhiḥprathamadine maṇḍaḥ prayujyate, dvitīyadinādau prayuktābhiḥ| āditaḥ-ādau, ante yūṣai rasaiścetyarthaḥ| etena prathamadine maṇḍaḥ, dvitīyatṛtīyacaturtheṣu peyāḥyavāgūvilepyaḥ, "yavāgvāṃ ca" (ślo.37) iti vakṣyamāṇatvāt, cakāreṇa vilepī, pañcame yūṣaudanaḥ, ṣaṣṭhe rasaudanaḥ, iti ṣaḍahamupācaret| yūṣaudanarasaudanau yuktyā hi, "ityayaṃ ṣaḍaho neyaḥ" (ślo.38) iti vakṣyati| jvaramṛdutvādyavekṣya yāvadhyantare (?) prakārāntaraṃ svayamūhyam| uktopacāraphalamāha-tasyāgniriti| tasyalaṅghitasya| tābhiḥ-maṇḍādirasayūṣarasapeyādibhiḥ|

Like what you read? Consider supporting this website: