Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

upekṣayā ca sarveṣu doṣāḥ svasthānataścyutāḥ||40||
pākāddravā dravīkuryuḥ sandhisrotomukhānyapi||41||
svadeśca bāhyasrotaḥsu vihatastiryagāsthitaḥ||41||

tadevodakamāpyāyya picchāṃ kuryāttadā bhavet||42||
gurūdaraṃ sthiraṃ vṛttamāhataṃ ca na śabdavat||42||
mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati||43||

tadanūdakajanmāsminkukṣivṛddhistato'dhikam||43||
sirāntardhānamudakajaṭharoktaṃ ca lakṣaṇam||44||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

upekṣayā-acikitsanāt, sarveṣūdareṣu, doṣāḥ-vātapittakaphāḥ, svasthānataḥ-ātmīyāt sthānāt, cyutāḥ-sthānāntaraṃ gatāḥ, tathā pākāddhetoste doṣā dravā adhikaṃ dravīkuryuḥ sandhisrotomukhānyapi| andhayaśca srotomukhāni ca sandhisrotomukhāni-dvārāṇi| na kevalaṃ svayaṃ doṣā dravatvaṃ gatāḥ, yāvatsandhisrotomukhānyapi dravīkuryuḥ, ityapiśabdārthaḥ| svedaśca bāhyasrotaḥsu saṃvṛteṣu vihato-niruddhaḥ, tiryagāsthitaḥtiryak pravṛttaśca, tadevodakaṃ prāk kukṣau vṛddhiṃ gatamāpyāyya-vṛddhiṃ gamayitvā, picchāṃ kuryāt| tadā bhavedgurūdaraṃ sthiraṃ-acalaṃ, vṛttaṃ-vartulaṃ, ca| tathā''ahataṃ ca pāṇyādinā na śabdavat-naśabdayuktam, tathā mṛdu-akaṭhinam, tathā vyapetā rājyo yasmāt tadvyapetarājīkaṃ syāt| nābhyāṃ ca spṛṣṭaṃ sat sarpati-prasāri sampadyate| tadanu-tato'nantaram, asmin-udarākhye vyādhau, udakajanma-jalasambhavaḥ| tataḥ-anantaraṃ, adhikaṃ kṛtvā kukṣivṛddhirbhavet| tathā, sirāntardhānaṃsirāṇāmadarśanam| kimetadeva lakṣaṇam? netyāha-udakajaṭharoktaṃ ca lakṣaṇam| na kevalaṃ yadadhunaivoktaṃ lakṣaṇam, yāvajjalodaroktaṃ ceti caśabdasyārthaḥ|

Like what you read? Consider supporting this website: