Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nakṣatrāṇāṃ dvijānāṃ ca rājño'bhūdyadayaṃ purā||2||
yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ||2||

dehauṣadhakṣayakṛteḥ kṣayastatsambhavācca saḥ||3||
rasādiśoṣaṇācchoṣo rogarāṭ teṣu rājanāt||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nakṣatrāṇāṃ-aścinyādīnāṃ, tathā dvijānāṃ-brāhmaṇānāṃ ca, yo rājā-candraḥ, tasya purā-pūrvaṃ, abhavat| pūrvakalpe hi rohiṇyāmatisaktasya candrasya śvaśuraṃ dakṣamanṛtavādena vañcayato'pamānitaduhitṛsnehavaśādudbhūtakrodhāt prajāpaterdakṣataḥ rājayakṣmā'bhavaditi śrūyate| tasmādrājño yakṣmā rājayakṣmetyucyate ṣaṣṭhīsamāsavyutpattyā| yacca-yasmācca, rājā ca yakṣmā ca-rājāca rogāṇāṃ madhye anekarogānīkaparivṛtatvena yakṣmā ca, tato rājā cāsau yakṣmā ca rājayakṣmā'bhimato munīnāmiti śeṣaḥ| tathā dehaścauṣadhaṃ ca, tayoḥ kṣayaḥ, tasya kṛtiḥ-kāraṇaṃ, tato dehauṣadhakṣayakṛteḥ kṣaya ityucyate| anena cāsya vyādherbahukālasthāyitvaṃ dyotayati| kilāyaṃ vyādhirbahutaraṃ kālamavatiṣṭhate na ca śāntiṃ gacchati| yāvaddehaḥ kṣīyate, auṣadhānyapi kṣīyante, na punarayaṃ vyādhiḥ, iti dehauṣadhakṣayakṛteḥ kṣaya ityucyate| tatsambhāvācca saḥ| tadityanena dehauṣadhakṣayaḥ pratyavamṛśyate| sa sambhavo-janma, yasyāsau tatsambhavaḥ, tasmādapi kṣaya ityucyate| evamanyo'pi yo vyādhirdehauṣadhakṣayakārī, so'pi kṣayākhyasya vyādheḥ sambhavaḥ-kāraṇam, tasmājjāyata ityarthaḥ| rasādīnāṃ śoṣaṇāt śoṣa iti bhaṇyate| rogetyādi| bahuṣu rogeṣu madhye rogatvenaiṣa eva bhrājate, tasmādrogarāḍityucyate| §9975

Commentary: Hemādri’s Āyurvedarasāyana

hetucatuṣṭayamāha-sāhasamiti| ojaḥ-śukramalaḥ| snehomajjamalaḥ|

Like what you read? Consider supporting this website: