Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āgamāpagamakṣobhamṛdutāvedanoṣmaṇām||10||
vaiṣamyaṃ tatratatrāṅge tāstāḥ syurvedanāṣcalāḥ||11||
pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṃ ṣramaḥ||11||

viṣleṣa iva sandhīnāṃ sāda ūrvoḥ kaṭīgrahaḥ||12||
pṛṣṭhaṃ kṣodamivāpnoti niṣpīḍyata ivodaram||12||
śidyanta iva cāsthīni pārṣvagāni viṣeṣataḥ||13||

hṛdayasya grahastodaḥ prājaneneva vakṣasaḥ||13||
skandhayormathanaṃ bāhvorbhedaḥ pīḍanamaṃsayoḥ||14||

aṣaktirbhakṣaṇe hanvorjṛmbhaṇaṃ karṇayoḥ svanaḥ||14||
nistodaḥ ṣaṅkhayormūrdhni vedanā virasāsyatā||15||

kaṣāyāsyatvamathavā malānāmapravartanam||15||
rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā||16||
prasekarocakāṣraddhāvipākāsvedajāgarāḥ||16||
yugapadvyāptiraṅgānāṃ pralāpaḥ kaṭuvaktratā||18||
nāsāsyapākaḥ ṣītecśā bhramo mūrcśā mado'ratiḥ||19||

viṭsraṃsaḥ pittavamanaṃ raktaṣṭhīvanamamlakaḥ||19||
raktakoṭhodgamaḥ pītaharitatvaṃ tvagādiṣu||20||
svedo niḥṣvāsavaigandhyamatitṛṣṇā ca pittaje||20||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āgamādīnāṃ vaiṣamyamanilajvare liṅgamiti yojyam| jvarasyāgamaḥsantāpārambhaḥ-tasya vaiṣamyaṃ ṣiraḥprabhṛtīnāmaṅgānāṃ na yugapatsantāpaḥ, api tu kadācidasya ṣirasi pūrvamāgacśati kadācidaṃsayoḥ pādayorveti| apagamojvarasya mokṣaḥ, tasya vaiṣamyaṃ-kadācidasya pūrvaṃ pādayoḥ santāpamokṣaḥ kadācittrike kadācicśirasi santāpasya muktiriti| tathā, kṣobhamṛdutayorvaiṣamyaṃkadācittīvraḥ santāpaḥ kadācinmṛduriti| vedanā jvarasya tāstāḥ, tāsāṃ vaiṣamyaṃ-na yugapatsarvāṅgīṇo vedanopalambhaḥ, api tu kvacit kadācit kasmiṃṣcidaṅga iti| tathā, jvarasya ya ūṣmā-santāpaḥ, tasyāpi vaiṣamyāt kadācicśirasyasya santāpa upalabhyate kadācit pādādyanyatame'ṅge| tatratatrāṅge-bāhuṣiraḥprabhṛtau, tāstā vedanāḥ-pādayoḥ suptatādyā vakṣyamāṇāḥ, calāḥanavasthitāḥ syuḥ, vāyoṣcalarūpatvāt| evāha-pādayorityādi|15 pādayoḥ suptiḥ-niṣcetanatvam, nakhakṣatādikamapi na cetayetāṃ tāvityarthaḥ| stambhaḥ-stabdhatā, tayoreva| piṇḍikayorudveṣṭanaṃ-udveṣṭaḥ| ṣramaḥ-khedaḥ| sandhīnāṃ vicśedanamiva| ūrvoḥ sādaḥ-svakriyāyāmasamarthatvam| kaṭyā grahaḥ-stambha iva| pṛṣṭhaṃ kṣodamiva-saṃkṣuṇṇatāmiva,20 āpnoti, saṃkṣuṇṇasasyādivat| niṣpīḍyata ivodaraṃ-piṇyākādivat| śidyanta ivāsthīni-karapatrādinā kāṣṭhādivat| atiṣayena pārṣvagānyasthīni śidyanta iva| tathā, hṛdayasya grahaṇam| vakṣasaḥ-urasaḥ, prājaneneva-pratodeneva, todovyathanam| skandhayormanthanaṃ-araṇeriva| bāhvorbhedovidāraṇamiva| aṃsayoḥ pīḍanaṃ-tailādipīḍanakāṣṭhairiva| hanvorbhakṣaṇe'sāmarthyam| tathā, jṛmbhaṇādīni syuḥ| virasāsyatā-avyaktarasatvaṃ, mukhasya bhavati, yena madhurādyanyatamaṃ rasaṃ na niṣcinoti| athavā kaṣāyarasatvaṃ vaktrasya| malānāṃ-mūtrapurīṣādīnāṃ, apravartanaṃavisargaḥ| rūkṣatvamaruṇatvaṃ ca tvagādīnāṃ bhavati, rogasvabhāvāt| tathā, prasekādayaḥ syuḥ| atha, arocakāśraddhayoḥ ko viṣeṣaḥ| brūmaḥ| arocakena vaktrasthamapi na bhuṅkte| aṣraddhayā tu kevalaṃ nābhilaṣati mukhasthaṃ tu bhakṣayatyeveti viṣeṣaḥ| viṣāditā-viṣaṇṇatvaṃ duḥkhitatvam| romādīnāṃ harṣo, vepathvādayaṣca vātajvare syuḥ| sa0-pittajvare yugapat-tulyakālaṃ, aṅgānāṃ vyāptiḥ-ṣiraḥ-prabhṛtīnyaṅgāni santāpenaikakālaṃ vyāpyante| na tu vātajvara ivāgamādīnāṃ vaiṣamyamiti vyāptigrahaṇena dyotayati| pralāpaḥ-asambaddhavacanasyoktiḥ| kaṭuvaktratā-kaṭukarasatvamāsye| tathā, nāsāyāmāsye ca pākaḥ| tathā, ṣītecśādayo'tra bhavanti| maṇḍalākārā nirmukhāḥ piṭikāḥ koṭhā ityucyante| nanu, doṣāstrayo'pi jvaraṃ nivartayantītyuktam| pittajvare ca pittena yuktasya kāyāgnerbhūyo vṛddhyā bhāvyam, nāgnimāndyena, "vṛddhiḥ samānaiḥ sarveṣāṃ"(hṛ. sū. a. 1|14) iti vacanāt| evaṃ cāgnimāndyābhāvāt jvarasya sambhave'pyupapattirayuktā| naivam| svasthānāccālanenāgnermāndyāpatteḥ| sthānavaṣādvā'nyathātvasyāpi kriyāsāmarthyaṃ dṛṣṭam| tathā cāṣṭāṅgasaṅgrahe (?) (carake) ṣoṣanidāne vakṣyati (ca. ni. a. 6|5)- "yoṃ'aṣaḥ [ tasya ] ṣarīrasandhīnāviṣati tena [ asya ] jṛmbhā jvaraṣcopajāyate|" ityādi| tasmātsa evāgniḥ kvacideva deṣe puktaṃ ṣakto bhavati, na sarvatra| uṣṇaguṇena tu pittena yuktaḥ paktā bhavatyevoṣṇataraḥ| ata eva santāpādīnadhikatarān karotīti na kiñcidatrānupapannam|

Like what you read? Consider supporting this website: