Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dhātvāśayāntarakledo vipakvaḥ svaṃsvamūṣmaṇā||9||
śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat||10||

tāḥ sapta———————————————————

||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dhātūnāṃ-rasādīnāṃ, āśayāḥ-ādhārāḥ, jalāśayavatteṣāmantarāṇyantarālāni, teṣu dhātvāśayāntareṣu kledo dhātvāśayāntarakledaḥ| sa vipakvaḥ kalākhya ucyate-kalāsaṃjñāṃ labhate| kena vipakvaḥ? svaṃsvamūṣmaṇā,-ātmīyenātmīyena vahninā| yathā rasadhātvāśayāntarasthaḥ kledo rasadhātūṣmaṇā vipakvaḥ kalaikā bhavati| yāvacchukradhātvāśayāntarasthaḥ śukradhātūṣmaṇā vipakvaḥ saptamī kalā bhavati| kīdṛśo vipakvaḥ? śleṣmaṇā snāyvā'parayā cajarāyvākhyayā, channaḥ-chāditaḥ| " dāntaśānta" ityādau chaderṇyantāt channaśabdo nipātitaḥ| kiṃvat? kāṣṭhasāravat| yathā kāṣṭhasya sāraḥ, tathā'yaṃ dhātusāraśeṣo'lpatvātkalāsaṃjñaḥ| dhātvāśayāntaramaryādāḥ sapta kalāḥ| tatra"ādyā maṃsadharā yasyāṃ dhamanyaḥ snāyavaḥ sirāḥ| srotāṃsi ca prarohanti pratānairvyāpibhiḥ kalā|| 1||
dvitīyā'sṛgdharā'syāṃ tu māṃsāntaḥ śoṇitaṃ sthitam| viśeṣataḥ sirāplīhayakṛtsu kṣatajaṃ kṣatāt|| 2||
māṃsātpravartate kṣīraṃ kṣīrivṛkṣādiva kṣatāt| medodharā tṛtīyā'tra medā'sthnāmudare sthitam||3||
bhavatyaṇuṣu majjā'ntaḥ sthūlāsthiṣvatha mūrddhani| mastuluṅgakapālāntaścaturthī tu kaphāśrayā|| 4||

tatsthaḥ kapho draḍhayati sandhīnasthnāṃ śarīrajān| pañcamyāsāṃ viḍādhārā sā''amapakvāśayāśrayā|| 5||

undukasthaṃ vibhajate malaṃ, pittadharā punaḥ| ṣaṣṭhī pakvāśayāntasthā vahnayadhiṣṭhānabhāvataḥ|| 6||
pakvāśayonmukhaṃ kṛtvā balātpittasya tejasā| śoṣayantī pacatyannaṃ tadeva ca vimucyati|| 7||

doṣaduṣṭā'tha daurbalyādāmameva nirasyati| labhate grahaṇīsaṃjñāmasyāścāgnibalaṃ balam|| 8||

śarīraṃ dhārayatyagnibalopaṣṭambhabṛṃhitā| antyā kalā śukradharā mūtramārgamupāśritā|| 9||

dvayaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ| śarīraṃ vyāpya sakalaṃ śukraṃ vartayatyapi|| 10||" iti|

Like what you read? Consider supporting this website: