Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tayorbṛṃhaṇavātaghnamadhuradravyasaṃskṛtaiḥ||17||
ṅṛtakṣīrarasaistṛptirāmagarbhāṃśca khādayet||17||
taireva ca subhikṣāyāḥ kṣobhaṇaṃ yānavāhanaiḥ||18||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tayoḥ-upaviṣṭakanāgodarākhyayorgarbhayoḥ, ghṛtakṣīrarasaistṛptirgabhiṇyāḥ kāryeti śeṣaḥ| kimbhūtaistaiḥ? bṛṃhaṇavātaghnamadhuradravya saṃskṛtaiḥ-siddhaiḥ| bṛṃhaṇāni ca tāni vātaghnāni ca madhurāṇi ca, evaṃbhūtāni yāni dravyāṇi drākṣāśarkarādīni, na tu vyastāni bṛṃhaṇāni vātaghnāni madhurāṇi ca| tatra kevalaṃ bṛṃhaṇāni-priyaṅguprabhṛtīni, na tu vātaghnāni| vātaghnāni ca bṛṃhaṇāni, na tu madhurarasāni, yathā-nāgarādīni| madhurāṇi na vātaghnāni nāpi bṛṃhaṇāni, yathā-taṇḍulīyamasūrādīni| tadetairvyastaguṇairdravyaiḥ saṃskṛtena ghṛtādinā tṛptirna kāryā, kiṃ tarhi? samastabṛṃhaṇādiguṇayuktairdravyaiḥ saṃskṛtairiti bodhyam| tathā ca saṅgrahe'dhijage (śā.a.4)'tayorjīvanīyabṛṃhaṇīyamadhurauṣadhasiddhānāṃ sarpiṣāmupayogaḥ|" ityādi| tathā, tadgarbhapuṣṭaye tāṃ garbhiṇīmāmagarbhāṃśca khādayet, vaidya iti śeṣaḥ| āamagarbhān svādantyāḥ kadācidgarbhiṇyā jugupsā syāt, ato garbhagarbhiṇyordvayorapi vyāpado bhaveyuriti ṇyanto'tra khādirnirdiṣṭaḥ| vaidyo hi tāṃ tathā yuktyā khādayet, yathā'sau na jugupseta| āmagarbhā aparipūrṇagarbhā ucyante| tathā, tairevabṛṃhaṇādidravyasaṃskṛtairghṛtakṣīrarasairāmagarbhaiśca, subhikṣāyāḥ-tṛptiṃ prāptāyāḥ, kṣobhaṇaṃ kāryam| kaiḥ? yānaiḥ-rathādibhiḥ, vāhanaiḥ gajaturagādibhiḥ| tatrāropya tāṃ garbhiṇīṃ vegena nayedityarthaḥ|

Like what you read? Consider supporting this website: