Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

————————————————-pāke tu sumahatyapi||18||
pāṭayet dvyaṅgulaṃ samyadvyaṅgulatryaṅgulāntaram||18||
eṣitvā samyageṣiṇyā paritaḥ sunirūpitam||19||

aṅgulīnālavālairvā yathādeśaṃ yathāśayam||19||
yato gatāṃ gatiṃ vidyādutsaṅgo yatra yatra ca||20||
tatra tatra vraṇaṃ kuryātsuvibhaktaṃ nirāśayam||20||
āyataṃ ca viśālaṃ ca yathā doṣo na tiṣṭhati||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pāke tu sumahatyapi pāṭayet| dvyaṅgulaṃ-dvyaṅgulaparimāṇaṃ vraṇaṃ, samyak kuryāt,-nādhikam| dvyaṅguletyādi| aṅguladvayamathavā'ṅgulatrayamantarīkṛtya punaranyaṃ vraṇaṃ kuryāt,-na tvāsannam| tathā, eṣiṇyā samyageṣitvāgaveśayitvā, paritaḥ-samantāt, sunirūpitaṃ-suparyālocitam| na kevalameṣiṇyā, yāvadaṅgulyā, nālena-padmotpalādijena, vālairvā-varāhādisambandhibhiḥ, anveṣya yathādeśaṃ yathāśayaṃ vraṇaṃ kuryāt| taṃ ca pradeśaṃ darśayitumāhayata ityādi| yato yasmin pradeśe gatāṃ-dūrayātāṃ, gatiṃ-nāḍīṃ, jānīyāt tasmin pradeśe vraṇaṃ kuryāt| yatra yatra śvayathupradeśe, utsaṅgaṃ-unnatiṃ, vidyāt tatra tatra pradeśe vraṇaṃ kuryāt| kiṃbhūtaṃ vraṇam? suṣṭhu vibhaktau pārśvāparapārśvādivibhāgau yasya taṃ tathāvidham| tathā, nirāśayam,-na vidyata āśayaḥpūyāderdoṣasya sthānaṃ, yasya tathābhūtaṃ nirāśayaṃ kuryāt| tathā, āyataṃ-dīrgham, tathā viśālaṃ-vistirṇaṃ, kuryāt| evaṃ kṛte sati doṣaḥ-pūyākhyo, na tiṣṭhati-na sthitiṃ labhate|

Commentary: Hemādri’s Āyurvedarasāyana

pāṭanapramāṇamāha-pāke tviti| bahuṣu pāṭaneṣu vdyaṅgulaṃ tryaṅgulaṃ vā'ntaraṃ kāryam| pāṭanasthānamāhaeṣitveti| eṣiṇyādivibhāgauktaḥ saṅgrahe (sū. a. 38)- " vivṛte pradeśe vāmapradeśinyaiṣitvā nātivivṛte gambhīre māṃsale caiṣiṇyā| viārīte karīrādinālena| atisaṃvṛte śūkaravālena|"deśaḥ-śarīrāvayavaḥ| āśayo-vraṇāṃsthānam| gatiḥ-nāḍīvraṇaḥ| utsaṅgaḥ-pūyaskhalanasthānam| vibhaktomāṃsādileśarahitaḥ| āśayaḥ-utsaṅgaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vaidyasya śastrakarmaṇi śauryaṃ-pāṭanādau vīryaṃ, śasyate| tathā, āśukriyā-caturahastatā| tathā, tīkṣṇaśastratā| tathā, svedaśca vepathuśca, na vidyamānau tau yasya sa evam, svedābhāvaḥ kampābhāvaścetyarthaḥ| tathā, asammohaḥ-tatkālocitakāryakaraṇe samyakpravṛttiḥ| nanu, "śauryaṃ vaidyasya śasyate" ityuktyaiva svedakampābhāvaḥ pratyapādi| tathā ca svedavepathū bhīroreva sambhavataḥ, na śūrasya| ityanarthakaṃ "asvedavepathū" iti| atrācakṣmahe satyamevaitau bīruguṇau, kintūṣṇakālavaśāt prakṛtivaśādvā yasya svedavepathū bhavataḥ, tatparihārārthametaduktam| sasvedasya hi vaidyasya śastrakarmakartumudyatasya śastragrahaṇameva na tathā sampadyate, tadvatsakampasyāpi| tasmāttatparihāro yuktaḥ| §6391

Like what you read? Consider supporting this website: