Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

gātraṃ baddhopari dṛḍhaṃ rajjvā paṭṭena samam||51||
snāyusandhyasthimarmāṇi tyajan pracchhānamācaret||51||

adhodeśapravisṛtaiḥ padairuparigāmibhiḥ||52||
na gāḍhaghanatiryagbhirna pade padamācaran||52||

pracchaanenaikadeśasthaṃ grathitaṃ jalajanmabhiḥ||53||
harecchṛṅgādibhiḥ suptamasṛgvyāpi śirāvyadhaiḥ||53||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

gātraṃ rajjvā paṭṭena dṛḍhaṃ samaṃ baddhopari pracchanīyapradeśasya, tathā snāyvādi pariharan, pracchānaṃ kuryāt| katham? adhodeśātpravisṛtaiḥpravṛttaiḥ, padairuparigāmibhiḥ-ūrdhvaprasāribhiḥ| kimbhūtaiḥ padaiḥ? na gāḍhaiḥ-na kharaiḥ, na ghanaiḥ-na nirantaraiḥ, na ca tiryagbhiḥ-tiraścīnaiḥ| tathā, pade padaṃ nācaran-padasyopari padamakurvannityarthaḥ| ekadeśasthitaṃ raktaṃ pracchānenākarṣet| grathitaṃ granthyarbudādiṣu raktaṃ jalaukābhirapaharet| suptaṃniścetanaṃ sat sthāne prasuptyādivikāri, śṛṅgādibhirharet| vyāpi-sarvaśarīrasya, lohitaṃ śirāvyadhairākarṣet|

§5790 5

Commentary: Hemādri’s Āyurvedarasāyana

pracchānavidhimāha-gātramiti| padaiḥ-śastrakṛtaiḥ| adhodeśapravisṛtaiḥadhastādākṛṣṭaśastrairadhodeśamārabhyordhvamūrdhvaṃ kriyamāṇaiḥ| pracchānasya viṣayamāha-pracchāneneti| jalaukasāṃ viṣayamāha-grathitamiti| grathitaṃ-granthībhūtam| śṛṅgālābughaṭikānāṃ viṣayamāha-śṛṅgādibhiriti| suptaṃ ajñātasparśam| śirāvyadhasya viṣayamāha-vyāpīti| vyāpisarvadehastham|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

piṇḍite rakte pracchhānaṃ syāt|

Like what you read? Consider supporting this website: