Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha snātāśitasyāsya snehabastividhānataḥ||73||
ṛjoḥ sukhopaviṣṭasya pīṭhe jānusame mṛdau||74||
hṛṣṭe meḍhre sthite carjau śanaiḥ srotoviśuddhaye||74||

sūkṣmāṃ śalākāṃ praṇayettayā śuddhe'nusevani||75||
āmehanāntaṃ netraṃ ca niṣkampaṃ gudavattataḥ||75||
pīḍite'ntargate snehe snehabastikramo hitaḥ||76||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atheti maṅgale| asya-rogiṇo nirūhavatkṛtamaṅgalasya| tathā, pūrvaṃ snātaḥ paścādaśitaḥ, tasya| kathamaśitasya? snehabastividhānataḥ| tṛtīyārthe tasiḥ| snehabastau yādṛśa āhāro vihitastena kṛtabhojanasyetyarthaḥ| tathā, ṛjoḥ-spaṣṭaṃ sthitasya| tathā, sukhenāsīnasya| kva? pīṭhe,-āsane| kimbhūte? jānutulye| tathā, mṛdau-akaṭhine ca| tathā, śiśne prahṛṣṭe-stabdhe, tathā ṛjau,-spaṣṭaṃ kṛtvā sthite sati, śanaiḥ-na tvarayā, sūkṣmāṃ śalākāṃ praṇayet-praveśayet| sthūlāyāṃ tatra kṣatakaraṇāt| praveśayogāt tayā-śalākayā, śuddhe meḍhre sati, anusevani-sevanīmanulakṣīkṛtya, āmeḍhrāntaṃ netraṃ praṇayet| ṣaḍaṅgulaṃ prāyeṇa praveśayedityarthaḥ| katham? gudavanniṣkampam| tatoniṣkampasthāpanādanantaraṃ, pīḍite puṭake, snehe cāntaḥpraviṣṭe sati, anuvāsanakramo hitaḥ-pāṇinā tāḍayet sphijau| tatpārṣṇibhyāṃ" ityādikaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

uattarabasttervidhimāha-atheti| tayā-śalākapā, śuddhastrotasi meḍhre sevanyanusāreṇa netraṃ praṇayet| tataḥ snehaṃ phīḍite'nugate ca anuvāsanoktaḥ kramaḥ kāryaḥ| saṅgrahe tu (sū. a. 28) - " mālatīpuṣpavṛntāgrapariṇāhāṃ ghamāmṛjum|" ityadhikam|

Like what you read? Consider supporting this website: