Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tryahamacchaṃ mṛdau koṣṭhe krūre saptadinaṃ pibet||29||
samyaksnigdho'thavā yāvadataḥ sātmyī bhavetparam||30||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mṛdau koṣṭhe sati puruṣastridinamacchaṃ snehaṃ pibet| krūrakoṣṭhe saptāhaṃ pibet| madhyakoṣṭhastvata eva lakṣaṇādadhigamyate| yathā,-catvāryahāni pañca snehaṃ pibediti| yadi ca [ mṛdukoṣṭhe ] trayeṇa samyaksnigdhalakṣaṇaṃ na syāt tadā catuṣpañcarātramapi snehaṃ pibet| madhyakoṣṭhastu ṣaḍrātramapi pibedityāhasamyaksnigdho'thavā yāvadityādi| athavā naiṣa niyamaḥ, samyaksnigdhalakṣaṇotpattireva niyamaḥ| ataḥ saptāhādapyūrdhvamacchaḥ snehaḥ peyo yāvatsnigdhalakṣaṇaṃ syāt| ataḥparaṃ snehaḥ sātmyī bhavet| sātmyībhūte ca snehe yo doṣaḥ sa saṅgrahe kathitaḥ| yathā (sū. a. 25) - "sātmyībhūto hi kurute na malānāmudīraṇam| atiyogena vyādhīn yathā'mbvogho'tiyojanāt||" iti| yadi tu saptāhenāpi snigdhalakṣaṇaṃ notpadyate tadā dinamekaṃ viśramya punaḥ sneho yojya iti sadvaidyāḥ|

Commentary: Hemādri’s Āyurvedarasāyana

acchapeyasya pānāvadhimāha-tryahamityādi| mṛdau koṣṭhe tridinam, krūre saptadinam, yāvadvā snigdhalakṣaṇotpattirmṛdau krūre ca| avadhyatikrame doṣamāha-ata iti| sātmyībhūtasya doṣatvamuktaṃ saṅgrahe (sū. a. 25) "sātmyībhūto hi kurute na malānāmudīraṇam| atiyogena vyādhīn yathā'mbvogho'tiyojanāt|| nihatya setuṃ mṛtkoṣṭhāt sravati kṣapayanmṛdam| sneho'pyagniṃ tathā hatvā sravati kṣapayaṃstanum||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

samyaksnigdhalakṣaṇamāha-vātānulomyamiti| "mṛdusnigdhāṅgatāṃ lāghavaṃ vimalendriyatā ca" ityadhikaṃ saṅgrahe (sū. a. 25)| asnigdhalakṣaṇamāha-rūkṣa iti| viparyayo-vātaprātilomyādiḥ| atisnigdhalakṣaṇamāha-atisnigdha iti| pāṇḍutvaṃ-pāṇḍurogaḥ| saṅgrahe tu (sū. a. 25) "gudadāhārucicchardimūrcchātṛṣṇāpravāhikāḥ| śuktodgārabhramaśvāsakāsāḥ snehātisevanāt||" iti|

Like what you read? Consider supporting this website: