Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sraṃsavyāsavyadhasvāpasādaruktodabhedanam||49||
saṅgāṅgabhaṅgasaṅkocavartaharṣaṇatarṣaṇam||50||
kampapāruṣyasauṣiryaśoṣaspandanaveṣṭanam||50||
stambhaḥ kaṣāyarasatā varṇaḥ śyāvo'ruṇo'pi ||51||

karmāṇi vāyoḥ———————————————————5

||51||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sraṃso-hanvādisandherbhraṃśaḥ| vyasanaṃ-vyāso, vikṣepaṇamaṅgapratyaṅgāderyathā''akṣepakādiṣu| vyadhaḥtāḍanamiva mudgarādinā| svāpaḥ-suptiḥ karmaṇyacaitanyam| sadanaṃ-sādaḥ, aṅgānāṃ kriyāsvasāmarthyam| ruk-satataṃ śūlam| todo-vicchinnaṃ śūlam| bhedanaṃbhedo, vidāraṇamivāṅgasya| saṅgo-mūtrapurīṣādeḥ svāśayebhyo'niḥsāro vāksaṅgādayaśca| aṅgānām-jaṅghoruprabhṛtīnāṃ, bhaṅga iva bhaṅgaḥ-cūrṇanamiva,-aṅgabhaṅgaḥ| saṅkocanaṃsaṅkocaḥ, śirādīnām| vartanaṃ-vartaḥ, purīṣādīnāṃ piṇḍīkaraṇam| harṣaṇaṃ-romṇāmūrdhvībhāvaḥ| tarṣaṇaṃtarṣaḥ, tṛṭ| kampaḥ-ativepanam| spandanaṃ hi-kiñciccalanam| pāruṣyaṃ-paruṣatvam| sauṣiryaṃ-asthnām| śoṣaḥ-śoṣaṇam| veṣṭanaṃ-grathanamivāṅgasya| stambho-bāhūrujaṅghādīnāṃ saṅkuñcanādyabhāvaḥ| kaṣāyarasatā-kaṣāyarasāsvādatvam| varṇaḥ śyāvo'ruṇo'pi -śyāvāruṇau varṇāvityarthaḥ| 15 etāni vāyoḥ karmāṇi|

Commentary: Hemādri’s Āyurvedarasāyana

athākṛtiḥ| tatra vātarogāṇāṃ lakṣaṇamāhasraṃsavyāseti| sraṃsaḥ-śaithilyam| vyāsaḥ-asaṅkocatvam| vyadhaḥ sūcīviddhasyeva vyathā| svāpaḥ-sparśājñānam| sādaḥ-svakāryākṣamatvam| ruk-śūlam| todaḥ-totreṇeva vyathā| bhedanaṃ-bhidyamānasyeva vyathā| saṅgaḥavarodhaḥ| aṅgaḥ-unmārgagamanam, aṅgergatyarthatvāt| bhaṅgovakratā| saṅkocaḥ-aprasāryatvam| vartaḥpiṇḍitatvaṃ harṣaṇaṃ-kaṇṭakitatvam| tarṣaṇaṃ-pipāsā| kampaḥ-calanam| pāruṣyaṃ-rūkṣaṇam| veṣṭanaṃ-valanam| stambhaḥ-niṣkriyatvam| aruṇaḥ-īṣadraktaḥ| sraṃsādīni kupitavāyoḥ karmāṇi|

Like what you read? Consider supporting this website: