Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kālastu śītoṣṇavarṣābhedāttridhā mataḥ||38||
sa hīno hīnaśītādiratiyogo'tilakṣaṇaḥ||39||
mithyāyogastu nirdiṣṭo viparītasvalakṣaṇaḥ||39||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kālaḥ punaḥ śītoṣṇavarṣābhedena tridhā-triprakāro mato munīnām| tatra hemantaśiśiralakṣaṇaḥ-śītaḥ| uṣṇo-vasantagrīṣmalakṣaṇaḥ| prāvṛṭśarallakṣaṇo-varṣākhyaḥ| sa ca kālo hīnaśītādirhinayogalakṣaṇaḥ| atiyogo'timātrayogalakṣaṇaḥ| viparītaṃ svaṃ-śītoṣṇavarṣākhyaṃ, lakṣaṇaṃ yasya kālasya, sa viparītasvalakṣaṇo mithyāyogaḥ| guṇaguṇinorabhedopacārāt kāla evamucyate| tatra yathā,-hemante śītasyālpatvaṃ hīno yogaḥ, tasminneva hemante'tiśaityamatiyogaḥ, tasminneva hemanta auṣṇyaṃ mithyāyogaḥ| upalakṣaṇaṃ cedam| evaṃ śaradvasantayorapi yanmandavarṣoṣṇatvaṃ svalakṣaṇaṃ tadyadā hīnataraṃ syāt, so'pi hīnayogaḥ| evamatiyogā (gamithyā) yogayorapi yojyam|

Commentary: Hemādri’s Āyurvedarasāyana

duṣkālasya traividhyaṃ lakṣyati-kālastu śītoṣṇavarṣābhedāditi| śītoṣṇavarṣābhedāntrividhasya kālasya śītādīnāmalpatvaṃhīnayogaḥ, ādhikyaṃ-atiyogaḥ, vaiparītyaṃmithyāyogaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

duṣkarmaṇastraividhyaṃ lakṣyati-kāyavākacittabhedeneti| kāyikavācikamānasabhedāntrididhasya karmaṇaḥ pravṛ tteralpatvaṃ-hīnayogaḥ, ādhikyaṃ-atiyogaḥ, vegodīraṇādi rūpatvaṃ-mithyāyogaḥ| dharaṇaṃ-vegadhāraṇam| viṣamaiḥ-dusthitairaṅgaiḥ, kriyāḥ-ceṣṭāyā ārambhaḥ| sāmibhuktasya bhāṣaṇaṃarddhabhojane maunatyāgaḥ| prāṇātipātādihiṃsādi,"hiṃsāsteyānyathākāmam"ityādinā dinacaryāyāmuktam (ślo. 21)| iha-asmin janmani| amutra-prāgjanmani| saṅgrahe tu (sū. a. 22) - "ta ete'tiyogādayaḥ sāmānyato'nupaśayalakṣaṇāḥ| sarvo prajñāparādha evāyaṃ yadeṣāmakvivarjanam| atha karmakālāḥ punaḥ samyagyogenopaśayādbhūyiṣṭhaṃ svāsthyahetavaḥ| tatrāpi rasavarjyā viṣayā yathāyathamindriyaṃ bādhante'nugṛhanti ca| śeṣā rasakarmakālastusarvaṃ deham| api ca| sarvabhāvānāṃ bhāvābhāvau nāntareṇa yogātiyogādīn vyavasyet| sarveṣāṃ punārvikārāṇāṃ nidānadoṣadūṣyaniviśeṣebhyo bhāvābhāvaviśeṣā bhavanti| yadā hyete trayo nidānādiviśeṣā nānyonyamanubandhantīṣadvā'nudandhatyabalā na tadā'bhinirvartante | viparyayeṇa viparītāḥ| tathā'nyaḥ pradhāna eva rogo'nyasya pradhānasya heturbhavati| yathā, jvaro raktapittasya, raktapittaṃ jvarasya, tau śvāsasya plīhā jaṭharasya, te śvayathoḥ, arśāṃsi gulmodaratīsāragrahaṇīnām pratiśyāyaḥ kāsajvarayoḥ, tau kṣayasya, kṣayaḥ śoṣasya| ekaścāpacāro nimittamekasyavyādheḥ, bahūnāṃ ca tathā bahavaḥ| tadvadekaṃ liṅgam| evameva praśame'bhyupāyaḥ tathā sa evānyasya prakope| tasmāttānavahitaḥ samyagāgamādibhiḥ parīkṣeta| tatrāgamato rogamekaikamevaṃprakopaṇamevayonimevamātmānamevamadhiṣṭhānamevaṃvedanamevaṃśabdarūpagandhasparśarasamevapūrvarūpameva- 30

mupadravamevaṃvṛddhisthānakṣayānvitamevamudakarmevaṃnāmānamṃnāmānam| tasminniyaṃ pratīkārasya pravṛttirathavā nivṛttiḥ pratyakṣatastvāturasya yathāsvamindriyairvaṇesaṃsthānapramāṇopacayacchāyāviṇmūtraccharditādikamantrakūjanamaṅgulphādisādisphaṭanaṃ dehe śakṛhraṇādigandhaṃ śītoṣṇastambhaspandana ślakṣṇakhāsparśaṃ ca prakṛtitrikṛtiyuktam| āsyarasaṃ tu praśnena, tathā succhardadu cchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatraṃ dviṣṭeṣṭasukhaduḥkhāni ca| tathā vayaḥ pratyakṣeṇa ca| anumānanastu yūkāpasarpaṇena śarīravairasyam, makṣikopasarpaṇena mādhuryam, tathā'gniṃ jaraṇaśaktyā, balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayataḥ, doṣapramāṇamapacāraviśeṣeṇa, āyuṣaḥ kṣayaṃ riṣṭaiḥ, prakṛtisatvāsārasatmavalalānyuśīlaneneti| bhavanti cātra| jñānabuddhi pradīpena yo nāviśati yogavit| āturasyāntarātmānaṃ na sarogāṃścikitsati|| dvāvimau vyādhitau vyādhisvarūpasyā prakāśakau| tadyathaiko guruvyādhiḥ sattvadehabalāśrayāt|| laghuvyādhivadābhāti laghuvyādhistvato'nyathā| bāhyāvaya va mātreṇa tayormuhyati bāliśaḥ|| tato'lpavīryaṃ viparītamato'thavā| pathyaṃ viparyaye yuñjan prāṇān muṣṇāti rogiṇāṃ|| jñānāṃśena na hi jñānaṃ kṛtsne jñeye pravartate| bubhusteta bhiṣak tasmāttatvaṃ tantrānuśīlanāt|| abhiyuktastu satataṃ sarvamālocya sarvathā| na jātu skhalati prājño viṣame apikriyāpathe|| āganturanveti nijaṃ vikāraṃ nijastayā''agantumatipravṛrddhaḥ| tatrānubandhaṃ prakṛtiṃ ca samyak jñātvā tataḥ karma samārabheta||"iti|

Like what you read? Consider supporting this website: