Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

hīno'rthenendriyasyālpaḥ saṃyogaḥ svena naiva ||36||
atiyogo'tisaṃsargaḥ, sūkṣmabhāsurabhairavam||36||

atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca||37||
yadakṣṇā vīkṣyate rūpaṃ mithyāyogaḥ sa dāruṇaḥ||37||
evamatyuccapūtyādīnindriyārthān yathāyatham||38||

vidyāt——————————————————————

||38||

Commentary: Hemādri’s Āyurvedarasāyana

tatrāsātmyaviṣayasevāyāstraividhyaṃ lakṣayatihīno'rtheniti| indriyasya-cakṣurādeḥ, svenārthena-rūpādinā, alpaḥ saṃyogo naiva yogo-hīnayogaḥ, viṣayotkaṇṭhāyā anivṛttirhīnatvamityarthaḥ| utkaṇṭhānivṛttāvapi sevanaṃatiyogaḥ| sūkṣmādirūpasevā, atyuccādiśabdasevā, pūtyādigandhasevā, atyamlādirasasevā, atiśītādisparśasevā ca, mithyāyogaḥ| bhāsuraṃ-atidīptam| bhairavaṃ-bhayaṅkaram| vipriyaṃ-dviṣṭam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

arthena-śabdādinā, svenendriyasya-śrotrādeḥ, alpo yaḥ saṃyogaḥ sa hīnaḥ-hīnayogaḥ| naiva veti| athavā sarvasarvikayā tenārthena na saṃyogaḥ, so'pi hīnayogaḥ| tasyaivendriyasya svenārthena yo'tisaṃsargaḥatisevālakṣaṇaḥ, sa tasya svenārthenātiyogaḥ| tathā, sūkṣmabhāsurabhairavamityādi yadakṣṇā vīkṣyate-nayanenālokyate, sa tasya cakṣurindriyasya svenārthena mithyāyogaḥ| evamanayā diśā sūkṣmabhāsurabhairavam, tathā atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca yadakṣṇā rūpaṃ vīkṣyate, sa dāruṇo mithyāyogaḥ, timirādihetutvāt| evaṃ-anayā cakṣuṣo rītyā, anyānapīndriyārthān yathāsvamindriyāṇāmatyuccapūtyādīn mithyāyogarūpān vidyāt| yadā'tyuccaparuṣeṣṭavināśabhīṣaṇādyaniṣṭaḥ śabdaḥ śrotrendriyeṇa gṛhyate, tadā śrotrendriyasya svenārthena śabdākhyena mithyāyogaḥ| yadā pūtiviṣṭhādyaniṣṭo gandho ghrāṇendriyeṇa gṛhyate, tadā ghrāṇendriyasya svenārthena gandhākhyena mithyāyogaḥ| yadā snānānulepanādīnāṃ śītoṣṇādīnāṃ ca spṛśyānāmakramasevanena sparśaḥ sparśanendriyeṇa gṛhyate, tadā sparśanendriyasya svenārthena sparśākhyena mithyāyogaḥ| tathā, rasanendriyeṇa yo raso'paripāṭyā yujyate, tathā'pathyadravyaniviṣṭo'pi yo raso rasanendriyeṇa gṛhyate, sa tasya rasanendriyasya svena rasākhyenārthena mithyāyogaḥ|

Like what you read? Consider supporting this website: