Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

——————————tatra pakvāmāśayamadhyagam||10||
pañcabhūtātmakatve'pi yattaijasaguṇodayāt||10||
tyaktadravatvaṃ pākādikarmaṇā'nalaśabditam||11||

pacatyannaṃ vibhajate sārakiṭṭau pṛthak tathā||11||
tatrasthameva pittānāṃ śeṣāṇāmapyanugraham||12||
karoti baladānena pācakaṃ nāma tatsmṛtam||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra-teṣu pañcasu madhye, pakvāmāśayayormadhyasthaṃ yatpittaṃ tathā pañcabhūtātmakatve'pi sati yattaijasaguṇodayātāgneyaguṇotkarṣāt, kṣapitasomaguṇatvena tyaktadravatvaṃsañjātakāṭhinyam, tathā sahakārikāraṇaiḥ pācanakriyāṃ prati savyāpārairvāyvādibhiranugrahādupakārāt yataḥ pākadāhādikriyayā'nal agniśabdavācyaṃ yatpittaṃ tatpācakamucyate| taccānnaṃ pacati| sārakiṭṭau pṛthag vibhajate-vibhāgīkaroti| kiṭṭaśabdasya lokāśrayatvālliṅgasyeti puṃstvam| tatrasthamevapakvāmāśayamadhyagameva, śeṣāṇāṃ-rañjakādīnāṃ dhātusthānāṃ ca, anugrahaṃ-upakāraṃ karoti| baladānenasāmarthyādhānena, svasthānasthameva teṣūpakuruta ityarthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

pācakasya sthānakarmāṇyāha-tatreti| pācakasyapakvāmāśayamadhyaṃgrahaṇyākhyaṃ sthānam| annasya pacanaṃ, paktvā sārakiṭṭavibhāgo, rañjakādicatuṣṭayānugrahaśca karma| kīddaśaṃ tat? yatpañcabhūtātmakatve satyāpi tejobhūtaguṇādhikyātyaktadravatvam| tathā, pākādīnāmagnikāryāṇāṃ karaṇādanalasaṃjñayoktam| etena pācakāpekṣayā agnipittayorabhedaḥ, rajakādyapekṣayā bheda iti matadvayaṃ vyavasthāpitam| tatrasthaṃsvasthānastham|

Like what you read? Consider supporting this website: