Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaṣāyaḥ pittakaphahā gururasraviśodhanaḥ||20||
pīḍano ropaṇaḥ śītaḥ kledamedoviśoṣaṇaḥ||20||
āmasaṃstambhano grāhi rūkṣo'ti tvakprasādanaḥ||21||
karoti śīlitaḥ so'ti viṣṭambhādhmānahṛdrujaḥ||21||

tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān||22||5

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaṣāyaḥ pittakaphaghno gurutvādiyuto'tiśayena tvakprasādanaśca| so'pyupayukto viṣṭambhādīn karoti|

Commentary: Hemādri’s Āyurvedarasāyana

kaṣāyasya karmāṇyāha-kaṣāya iti| asraviśodhano-raktaduṣṭiharaḥ| pīḍano-vraṇānāmācūṣaṇaḥ| āmasaṃstambhanaḥ-āmadoṣāṇāṃ pākaprasibandhakaraḥ| grāhīstambhanaḥ| atitvakprasādanaḥtvacamatinirmalāṃ karoti| atyupayuktasya kaṣāyasya karmāṇyāha-karotīti| pauruṣabhraṃśaḥ-śukrahāniḥ| 5

Commentary: Hemādri’s Āyurvedarasāyana

atha rasaskandhāḥ| tatra madhuraskandhamāhaghrutahemaguḍeti| hema-suvarṇam| abhīruḥ-śatāvarī| vīrākākolī| rājādanaḥ-cāraḥ| balātrayaṃ-balā'tibalā nāgabalā ca| mede-mahāmedā'rimedā ca| catasraḥ parṇinyaḥśāliparṇī pṛśniparṇī mudgaparṇī māṣaparṇī ca| śrāvaṇīyugaṃśrāvaṇī mahāśrāvaṇī ca| śrāvaṇī-muṇḍī| kṣīraśuklā-kṣīravidārī| tugākṣīrī-vaṃśarocanā| kṣīriṇyau-kṣīrakākolī dugdhikā ca| kāśmarī-gambhārī| sahe-taraṇīdvayam| ādiśabdāt "kharjūratailamedomajjasiñcatikāpiyālakharjūrītālamastakatāmalakīma-dhūlikā''atmaguptācchatrāticchatrarṣyaproktarṣyagandhāśvagandhāśvadaṃ-ṣṭrāmṛṇālikāpuṣkarabījaśṛṅgāṭakakaserukaprapauṇḍarīkakatakāni tṛṇapañcamūlaṃ ca " saṅgrahoktani (sū. a. 18)|

Like what you read? Consider supporting this website: