Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

——————————-kṣmāmadhiṣṭhāya jāyate||1||
ambuyonyagnipavananabhasāṃ samavāyataḥ||2||
tannirvṛttirviśeṣaśca vyapadeśastu bhūyasā||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pṛthvīmādhārīkṛtvotpadyate| evaṃ pṛthivyākhyena bhūtenā''adhāratvenopakṛtya tena tadārabdhaṃ dravyamityucyate| sa0-tathā, ambu-salilaṃ, yoniḥ-kāraṇaṃ, yasya tadambuyoni dravyam| evaṃ jalaṃ nāma mahābhūtaṃ rasavattvādyonitayopakṛtya tena tadārabdhamityucyate| [muninā'pyuktam (ca. sū. a. 1|63)- "rasanārtho rasastasya dravyamāpaḥ kṣitistathā| nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ||" iti| amīṣāṃ dravyādīnāmāśrayakarmaṇorbhedaścintyaḥ|] tathā, agnipavananabhasāṃ samavāyāt-apṛthagbhāvāt, tasya-dravyasya, nivṛttiḥ-niṣpattiḥ| tathā, tasya dravyasya yo viśeṣaḥidamanyadidamanyaddravyamityevaṃrūpo nānāsvabhāvaḥ, so'pyagnipavananabhasāṃ samavāyāt| evamagni pavananabhobhiḥ samavāyikāraṇatvainopakṛtya tairetaddravyamārabdhamityucyate| evaṃ ca sarvaṃ kāryadravyaṃ pañcamahābhūtātmakam, pañcabhirmahābhūtairārabdhatvāt| nanu, yadi pañcamahābhūtātmakaṃ dravyaṃ tatkathamucyate pārthivamidaṃ dravyamidamāpyamityāhasa0-yatra dravye yadbhūtaṃ bhūyiṣṭhamadhikṛtam, tena tasya vyapadeśaḥ-saṃjñā bhavati| yathā,-pṛthivyā'dhikayotpāditaṃ dravyaṃ pārthivam| evamāpyaṃ taijasaṃ ca vedyam| tadevaṃ sarvaṃ dravyaṃ pañcabhūtātmakaṃ sthitam|

Commentary: Hemādri’s Āyurvedarasāyana

dravyotpattimāha-tattviti| tat-dravyam, kṣmāṃ-pṛthivīm, adhiṣṭhāya jāyate, mṛdamiva ghaṭaḥ, upādānakāraṇaṃ pṛthvītyarthaḥ| ā raṃ-ambu-udakaṃ, yoniḥ-vipariṇāmakāraṇaṃ yasya tadambuyoni| yathā,-ghaṭe niṣpādye mṛdaḥ piṇḍībhāvādau| agnyādīnāṃ sambandhāt tannirvṛttiḥ-sampūrṇāvayavatvam,5 kāṭhinyakriyāvakāśādidānena| viśeṣaḥ-parasparam, so'pi tata eva| yathā,-piṇḍībhūtāyā mṛdo maṇikakarakaśarāvādibhedaḥ| ā raṃ-sarveṣāṃ pañcabhutātmakatvādabhede prāpte bhedahetumāha-vyapadeśa iti| vyapadeśaḥidaṃ pārthivamidamāpyamityādi bhedena vyavahāraḥ| 10

sa bhūyasā-adhikena bhūtena, yatra yasyādhikyaṃ tasya tena vyapadeśaḥ|

Like what you read? Consider supporting this website: