Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pañcabhūtātmakaṃ tattu—————————————||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

turavadhāraṇe| yattadośca nityābhisambandhāt yadityetadanuktamapyarthāllabhyate| tenāyamarthaḥ,-yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ-harītakyādi sthāvaraṃ, chāgādi jaṅgamaṃ, tat pañcabhūtātmakam, na tu yatkāraṇaṃ dravyamākāśādi| tasya hi pañcabhūtātmakatve satyākāśādīnāṃ pṛthaktvenātmalābho na syāt| tataścedamākāśaṃ nāma mahābhūtam, idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta, sarvasya pañcamahābhūtātmakatvāt| na ca yatkāraṇaṃ tatkadācit kāryaṃ syāt| tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam, na kāraṇadravyasyā''akāśādeḥ| munistu (ca. sū.

a. 1|47)- "khādīnyātmā manaḥ kālo diśaśca dravyasaṅgrahaḥ|" iti navadhā dravyamuktvā tallakṣaṇaṃ vyadhīta| yathā (carake sū. a. 1|50)- "yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat| taddravyam" iti| asyārthaḥ,-yatra karma-parispandalakṣaṇaṃ saṃyogaviyogakāraṇam, samavetaśca guṇaḥ-yatra śabdādayo gurvādayo | buddhirvā parādayo samavetāḥ, yacca kāraṇaṃ samavāyi taddravyamucyate| samavāyīti| yatkāraṇamapṛthagbhavati tatsamavāyikāraṇam| yathā,-tantavaḥ paṭasya| etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante, tathā'pi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam| tadyathā,-manasaḥ karmaguṇāśrayitvena, vāyvādīnāṃ tu karmaguṇāśriyatvena samavāyikāraṇtvena ca| nanu, ākāśādīni kāraṇadravyāṇīti kathamuktam? yāvatā''akāśasya dravyatvameva nāstīti kecit| tānbrūmahe| jaladheriva pratyakṣeṇaivāsya nīlarūpatopalabdherastitvaṃ siddham| tathā, kavayo'pi nīlatvamevāsya varṇayanti| yathā karṇāṭasya-"vipulapulinā hṛdyā nadyo vahantyatinirmalāḥ kamalasubhago vāyurghrāṇaṃ vilambati māṃsalaḥ| navajaladharacchāyāvāsādivāciranirgato vahati śaśabhṛnnīlasnigdhe nabhasyavadātatām||" iti| tathā ca bāṇasya-"dhautāśani nabhasi" iti| tadetaddūṣayanti| tathā hi,-dūrāt bhrāntimātreṇaiva nīlarūpatvamasyopalabhyate| yathā-girervividhavarṇasyāpi dūrānnīlatvapratītiḥ| yatkavīnāṃ varṇanaṃ tatsādṛśyaleśena niṣpramāṇameva sambhāvyate| tathā ca tejasaḥ śuklatvaṃ varṇayanti| na ca śuklatvametasyopapadyate, nirākāratvāt| tasmānnīlarūpatvamākāśasyānupapannam| api ca, yadyākāśasya nīlarūpatā syāt, tadā nīlarūpaṃ bhavannabhaḥ| na ca syātsnigdhanīlarūpatvaṃ nabhasaḥ| nanu, darśanavaicitryādasya rūpavattvamupapannam| yathā,-puruṣaḥ śarāderṛjutāṃ didṛkṣurekaṃ cakṣurnimīlyāparaṃ conmīlya tāmupalabhate, na tu nayanayugalena| tadvatsannikṛṣṭe gaganarūpasyānādānam, viprakṛṣṭe tu grahaṇaṃ syāditi| na caitadyuktam| yato rūpavattve'bhyupagamyamāne sparśavattvamasya prasajyeta, rūpasya sparśena nityasambandhāt| sparśavattve ca satyākāśatvameva na syāt| ato na rūpavadvyoma| anye tvevaṃ manyante| pavanavadākāśasyāvasthā'stu| yathā kila pavanaḥ sparśavān, na ca tasmin rūpaṃ sambhavati| tathaivākāśo rūpavān, na ca sparśavāniti| tadidamanavagatapadārthasvarūpāṇāṃ vilapanam| tato yatra rūpaṃ tatrāvaśyaṃ sparśaḥ, na tu yatra sparśastatrāvaśyaṃ rūpam| tasmānna nabho rūpavanna ca sat (sparśavat)| atrocyate| paramārthadarśibhiryadupādāyotpattiḥ kathyate, tadasti| yathā,-pṛthivyādi| uktaṃ ca-"akṣarāt khaṃ tato vāyustasmāttejastato jalam| udakāt pṛthivī jātā bhūtānāmeṣa sambhavaḥ||" iti| tasmādākāśaṃ dravyamasti| api ca, ākāśamupadāya yativṛddhiprasavādiviśeṣopalabdherākāśasyāstitvam| yathā,rūpopalabdhiviśeṣasambhavānumitaṃ cakṣuḥ| api ca, ākāśābhāve hyekaghanatvaṃ jagataḥ syāt| tathā, śabdākhyasya guṇasyānyathā'nupapattyā'styākāśamiti| nanu, vāyordravyatvaṃ nāsti, tatsvarūpagrāhakapramāṇābhāvāt| sparśopalabdhervāyorastitvamucyata iti cet tadapi na, yato'dhunaivoktaṃ khādvāyuriti| gaganasya ca sparśābhāvāt vāyorapyasparśavattvam, kāraṇaguṇapūrvakatvātkāryasya| naitadasti| kāryasyobhayātmakatvadarśanāt| kāraṇaguṇapūrvakaṃ kāryaṃ dṛṣṭamakāraṇaguṇapūrvakaṃ ca dṛṣṭam| tatra kāraṇaguṇapūrvakaṃ tāvadyathā,-tantuśvetatvapūrvakaṃ paṭe śvetatvaṃ dṛṣṭam| akāraṇaguṇapūrvakaṃ ca dṛṣṭam, yathāharidrākṣārasaṃyogādraktatā| tasmādasparśādākāśādutpanno vāyuḥ syādeva sparśavān| nanu, evamapyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyurvyavahriyate na tu tadvyatirikto vāyurasti| atrocyate| satyamanalādīnāmapi sparśo'sti, kintu vilakṣaṇa evāsau| tathā hi,-tejasaḥ sparśo rūpaikārthasamavāyī| apāṃ sparśo rūparasābhyāṃ samavetaḥ| pṛthivyāḥ sparśo rūparasagandhasamavetaḥ| yastu vāyoḥ sparśaḥ, sa patracalanaśākhābhañjanādikarmasamavāyī| sa naiṣāmagnyādīnāṃ dṛṣṭānāṃ nāpyadṛṣṭānāmātmagikkālādīnām| guṇāśca sarve dravyāśrayā dṛṣṭāḥ, rūpādaya iva paṭādiṣu| tasmādvāyorviśiṣṭasparśavattvādastitvamanumīyate| tathā, pavanasya tatkarmopadeśādastitvam| yasya tattvadarśibhiḥ karmopadiśyate, tadasti| yathā,-kaphādivadvātasya ca karmopadiṣṭam (hṛ.sū.a. 12|49)- "sraṃsavyāsavyadhasvāpa" ityādi| tasmādasti vāyurdravyamiti| agnirdravyaṃ nāsti, indhanavyatirekeṇānupalabdheḥ| atrocyate| tattvadarśibhiragnerdravyotpattihetutvenopadeśādastitvam| tathā cehaiva vakṣyati (ślo. 8)- "āgneyaṃ dāhabhāvarṇaprakāśapacanātmakam|" iti| nanu, yuktaścaturṇāṃ pṛthivyāpastejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasanniveśaḥ, kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataścāvayavānāmuktarṣāpakarṣasadbhāvāt| ākāśasya tu niravayavatvātsūkṣmatvādekatvāccotkarṣāpakarṣasanniveśo na yuktaḥ| yuktamāha bhavān| kintu sāvayavānāmeva dravyāṇāṃ ye'vayavāḥ kvacitpāṣāṇādau saṃhatāstathā'vatiṣṭhante| yathā tatra dravye kāṭhinyasya prakarṣo bhavati| tatra cākāśamapakṛṣyate| anibiḍāvayave tu sanniveśe ākāśaḥ prakṛṣyate| tadevamanayā yuktyā''akāśasyāpi nyūnādhikabhāva upapannaḥ| atha kena mahābhūtena kathaṃ kṛtvā''arabdhaṃ taddravyamityāha-

Commentary: Hemādri’s Āyurvedarasāyana

dravyabhedānāha-pañcabhūtātmakamiti| pañca saṅkhyākāni bhūtānyeva ātmāno yasya tattathā, pārthivādibhedāt pañcadhetyarthaḥ| kāryakāraṇayorabhedopacārāt bhūtaśabdena bhautikamucyate| dravyamityanuvartate|

Like what you read? Consider supporting this website: