Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

matsyanistalasnehe sādhitāḥ pippalīstyajet||37||
` kāṃsye daśāhamuṣitaṃ sarpiruṣṇaṃ tvaruṣkare||37||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

matyānistalyante-bhṛjyante, yena snehena saha-matsyanistalasnehaḥ, tatra sādhitāḥ pippalīstyajet, viruddhatvāt| nādyāditi prakṛte'pi tyajediti vacanaṃ na kevalaṃ nādyāt, lepādikamapi na kuryāditi pratipādanārtham| uttaratrāpi tyajedityasyānuvṛttāvetadeva tātparyam| kāṃsyapātre daśarātramuṣitaṃ sarpistyajet| daśāhādarvāgaviruddhameva| aruṣkare-bhallātakaviṣaye, uṣṇaṃ-annapānādikaṃ tyajet| tathā, "peyaṃ noṣṇopacāreṇa" ityanena madyasyoṣṇaṃ niṣiddhaṃ| tathā, "uṣṇamuṣṇārtamuṣṇe ca yuktaṃ coṣṇaiḥ "iti mākṣikasya| tathā, dadhno"naivādyānniśinaivoṣṇaṃ vasantoṣṇa" ityādibhiḥ| tasmānmadhumadyadadhibhallātakeṣvapyuṣṇaṃ viruddhamityatrācāryo yuktyā pratyapādayat| saṅgrahe tu spaṣṭaṃ kṛtvoktaṃ (sū. a. 9)-"madyamadhudadhibhallātakeṣu coṣṇaṃ|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

snehaviśeṣasaṃskārātpippalyā virodhamāhamatsyanistalaneti| matsyā nistalyante bhṛjyante, yena snehena saḥmatsyanistalanaḥ| pātrakālaviśeṣasaṃskārātsarpiṣo virodhamāhakāṃsye daśāhamiti| kāṃsye-kāṃsyapātre| daśāhaṃ-daśāhorātrān| uṣṇāruṣkarayorvirodhamāha-uṣṇaṃ tviti| uṣṇasparṣaṃ dravyaṃ bhallātake prayujyamānaṃ viruddham|

Commentary: Hemādri’s Āyurvedarasāyana

bhāsasya śūlasaṃskārādvirodhamāha-bhāsa iti| bhāsaḥprasahapakṣiviśeṣaḥ| śūlyaḥ-śūlaproto'ṅgareṣu pakvaḥ|kampillasya takrasaṃskārādvirodhamāha-kampilla iti| kampillo-virecanadravyaviśeṣo rocanikākhyaḥ|

Like what you read? Consider supporting this website: