Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vasā majjā ca vātaghnau balapittakaphapradau||61||
māṃsānugasvarūpau ca, vidyānmedo'pi tāviva||62||
iti tailavargaḥ||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vasā-tanurūpeṇa śuddhamāṃsasya snehaḥ| majjā-dhātuḥ| tau vātanāśanau| tathā, māṃsānugasvarūpau-yasya prāṇinaḥ sambadhi māṃsaṃ tatsadṛśarūpau| medo'pi tāviva-vasāmajjñoḥ sadṛśasvarūpaṃ vidyāt| saṃkṣepatayā cāyaṃ tailavarga ihoktaḥ| tathā ca saṅgrahe'dhikamapyuktam (sū.a.6)-"dantīmūlakarakṣoghnakarañjāriṣṭaśigrujam| suvarcaleṅgudīpīluśaṅkhinīnīpasambhavam|| saralāgurudevāhvaśiṃśapāsārajanma ca| tuvarāruṣkarotthaṃ ca tīkṣṇaṃ kaṭvasrapittakṛt|| arśaḥkuṣṭhakṛmiśleṣmaśukramedo'nilāpaham| karañjanimbaje tikte nātyuṣṇe tatra nirdiśet|| kaṣāyatiktakaṭukaṃ sāralaṃ vraṇaśodhanam| bhṛśoṣṇatīkṣṇakaṭuke tuvarāruṣkarodbhave|| viśeṣātkṛmikuṣṭhaghne tathordhvādhovirecane| akṣātimuktakākṣoḍanālikeramadhūkajam|| trapusairvārukūṣmāṇḍaśleṣmātakapriyālajam| vātapittaharaṃ vṛṣyaṃ śleṣmalaṃ guru śītalam|| pittaśleṣmapraśamanaṃ śrīparṇīkiṃśukodbhavam| tilatailaṃ varaṃ teṣu kausumbhamavaraṃ param|| vasā majjā ca vātaghnau balapittakaphapradau| māṃsānugasvarūpau ca vidyānmedo'pi tāviva|| taulūkī śaukarī pākahaṃsajā kukkuṭodbhavā| vasā śreṣṭhā svavargeṣu kumbhīramahiṣodbhavā|| kākamadguvasā tadvatkāraṇḍotthā ca ninditā| śākhādamedasāṃ chāgaṃ hāstinaṃ ca varāvaram||" iti| iti tailavargaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vasāmajjaguṇānāha-vasā majjā ceti| vasāmāṃsasnehaḥ| majjā-ṣaṣṭho dhātuḥ| māṃsānugasvarūpau-yasya prāṇino yau vasāmajjānau, tasya māṃsena tau sadṛśaguṇau| medoguṇānāha-vidyāditi| medaḥ-caturtho dhātuḥ| tāviva-vasāmajjavadvātaghnādiguṇam| tailavarge snehatvasāmyādvasādīnāmuktiḥ| saṅgrahe tu (sū.a.6)"tailaprayogādajarā nirvikārā jitaśramāḥ| āsannatibalā yuddhe daityādhipatayaḥ purā|| dantīmūlakarakṣoghnakarañjāriṣṭaśigrujam| suvarcaleṅgu dīpīluśaṅkhinīnīpasambhavam|| saralāgurudevāhvaśiṃśipāsārajanma ca| tuvarāruṣkarotthaṃ ca tīkṣṇaṃ kaṭvasrapittakṛt|| arśaḥkuṣṭhakṛmiśleṣmaśukramedo'nilāpaham| karañjanimbaje tikte nātyuṣṇe tatra nirdiśet|| kaṣāyatiktakaṭukaṃ sāralaṃ vraṇaśodhanam| bhṛśoṣṇatīkṣṇakaṭuke tuvarāruṣkarodbhave|| viśeṣātkṛmikuṣṭhaghne tathordhvādhovirecane| akṣātimuktakākṣoḍanālikeramadhūkajam|| trapusairvārukuṣmāṇḍaśleṣmātakapiyālajam| vātapittaharaṃ keśyaṃ śleṣmalaṃ guru śītalam|| pittaśleṣmapraśamanaṃ śrīparṇīkiṃśukodbhavam| tilatailaṃ varaṃ teṣu kausumbhamavaraṃ param|| caulūkī saukarī pākahaṃsajā kukkuṭodbhavā| vasā śreṣṭhā svavargeṣu kumbhīramahiṣodbhavā|| kākamadguvasā tadvat kāraṇḍotthā ca ninditā| śākhādamedasāṃ chāgaṃ hāstinaṃ ca varāvaram||" iti| iti tailavargaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

atha madyavargaḥ| drākṣādisandhānaṃ madyamucyate| uktaṃ hi saṅgrahe (sū.a.6)-"drākṣekṣumakṣikaṃ śāliruttamā vrīhipañcamāḥ| madyākarā yadebhyo'nyattanmadyapratirūpa iti| tatra sāmānyamadyaguṇānāha-dīpanaṃ rocanamiti|

tuṣṭiḥ-santoṣaḥ| puṣṭiḥ-balavṛddhiḥ, śarīravṛddheḥ kṛśahitatvena labdhatvāt| saśabdastribhiḥ sambadhyate| pratibhā-prajñā| nanu, ekameva nidrāṃ karoti hanti ceti viruddham| maivam| pravṛddhavāto hi niṣṭanidro bhavati, tasyāmavasthāyāṃ vātaghnatvānnidrāṃ karoti| pravṛddhaśleṣmā cātinidraḥ, tasyāmavasthāyāṃ śleṣmaghnatvānnidrāṃ hanti| kṛśasthūlahitaṃ tailoktanyāyena| yuktyā pītamevaṃvidham| vakṣyati hi (hṛ. ni.

a. 6/41)-"balakāladeśasātmyaprakṛtisahāyāmayavayāṃsi| pravibhajya tadanurūpaṃ yadi pibati tataḥ pibatyamṛtam||" iti|

Like what you read? Consider supporting this website: