Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

gavye kṣīraghṛte śreṣṭhe nindite cāvisambhave||42||
iti kṣīravargaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

gosambhave kṣīraghṛte śreṣṭhe| āvike ca nindite-garhite| ghṛtasya ca kṣīravikāropalakṣaṇārthatvāddadhitakramastvādīnāmapi gavyānāṃ śreṣṭhatvameva vedyam| ata evāvisambhavānāṃ dadhitakrādīnāmadhamatvameva vedyam, na kṣīraghṛtayoreva| ata eva saṅgrahe suspaṣṭaṃ kṛtvoktam (sū. a. 6)- "vidyāddadhighṛtādīnāṃ guṇadoṣān yathāpayaḥ|" iti| asya hyayamarthaḥ-ghṛtādīnāṃ payoguṇānatikrameṇa guṇān vidyāt| yathāśabdasya padārthānativṛttyarthe'syāvyayībhāvaḥ| tenaitaduktaṃ bhavati| yathā-"svādupākarasam"ityādīnā sāmānyena kṣīraguṇā uktāḥ| tadvaddadhyādīnāmapi sāmānyenaiva guṇā uktāḥ| viśeṣābhilāṣe tu dadhyādīnāṃ satsvapi sāmānyaguṇeṣu prakṛtibhūtaṃ yatkṣīraṃ tadguṇoccayo'pi grāhya iti| kharanāde tūktam-"dadhyādīnāṃ tu tajjānāṃ sāmānye guṇakarmaṇī| tathā svāt svādapi kṣīrāddadhyādīnāṃ viśeṣaṇam||" iti| gavyamiti "gopayasoryat" iti yat| bāhulyena kṣīranirdeśātkṣīravargo'yam| dadhinavanītādīnāṃ tu tadvikārabhūtatvāt| iti kṣīravargaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kṣīrāṇāṃ ghṛtānāṃ ca tāratamyamāha-gavye kṣīraghṛta iti| gavyāvikayoruttamādhamatvāditarepāṃ madhyamatvaṃ jñeyam| saṅgrahe tu (sū.a.6)-"vidyāddadhighṛtādīnāṃ guṇadoṣān yathāpayaḥ|" iti| iti kṣīravargaḥ|

Like what you read? Consider supporting this website: