Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

balyāḥ kilāṭapīyūṣakūrcikāmoraṇādayaḥ||41||
śukranidrākaphakarā viṣṭambhigurudoṣalāḥ||41||

Commentary: Hemādri’s Āyurvedarasāyana

kilāṭādīnāṃ guṇānāha-balyā iti| dadhnā takreṇa saha pākātpṛthagbhūtaṃ ghanadravabhāgaṃ kṣīraṃ-kūrcikā| saiva pākādvinā-kṣīraśākaḥ| tayorghānabhāgaḥ pṛthaguddhṛtaḥkilāṭaḥ, dravabhāgo-māreṇaḥ| prasūtidinādārabhya yāvanmalina ghanaṃ kṣīraṃ tāvat-pīyūṣaḥ| ādiśabdāt kṣīraśākatakrapiṇḍakau| uktaṃ hi saṅgrahe (sū. a. 6)-"balyāḥ kilāṭakūrcikātakrapiṇḍakamoraṇāḥ| sakṣīraśākapīyūṣā rocanā vahnisādanāḥ|| iti| ghanavastrabaddhaṃ svayaṃ srutadravabhāgaṃ takraṃ-takra-piṇḍakaḥ| viṣṭambhinaḥadhovātāvarodhinaḥ| doṣalāḥ-āmasañcayakāriṇaḥ| doṣaśabdenātra āmo grāhyaḥ, "sadoṣaśabdaṃ ca śakṛt dravaṃ sṛjati vegavat|" (hṛ. ni. a. 2/78) ityādivat| na tu vātādayaḥ, kaphasya pṛthaggrahaṇātantrāntare vātaghnatvācca| yadāha suśrutaḥ (sū. a. 45/91)- "balyaḥ kilāṭo'nilahṛt puṃstvanidrāpradaḥ smṛtaḥ| madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṇau|| iti| kūrcikāmoraṇāvatra dadhibhavau grāhyau| takrakūrcikāyāstantrāntare vātalatvāt tanmoraṇasya ca laghutvāt| yadāha suśrutaḥ (sū. a. 45/90)- "grāhiṇī vātalā rūkṣā durjarā takrakūrcikā| takrāllaghutaro maṇḍo dadhikūrcikatakrajaḥ||" iti| kūrcīkṛtaṃ takraṃ-takrakūrcikā|

Like what you read? Consider supporting this website: