Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ||15||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

samāśca sthūlāśca kṛśāśca samasthūlakṛśāḥ| madhyaśca antaśca prathamaśca madhyāntaprathamāḥ| bhaktasya madhyāntaprathamāḥ bhaktamadhyāntaprathamāḥ| teṣu kāleṣu ye'mbu pibanti, te bhaktamadhyāntaprathamāmbupāḥ, yathākramaṃ samāḥ sthūlāḥ kṛśāśca bhavantītyarthaḥ| bhaktamadhye'mbu pītaṃ dhātusāmyaṃ samānatāṃ karoti| bhaktānte tu pītamāmāśaye kaphavṛddhiṃ vidadhatsthaulyamādhatte| bhaktādau ca pītaṃ nirindhanamagniṃ tejaḥpratipakṣatayā'vaśyamavasādayati, mando'gniśca samyagāhāraṃ paktumaśakto bhavati, āhārasya cāsamyagpākānna tathāpuṣṭiḥ, iti kṛśatve yuktiḥ| tathā ca saṅgrahe (sū.a.6)"bhaktasyādau jalaṃ pītamagnisādaṃ kṛśāṅgatām| ante karoti sthūlatvamūrdhvaṃ cāmāśayātkapham|| madhye madhyāṅgatāṃ sāmyaṃ dhātūnāṃ jaraṇaṃ sukham|" iti| §855

Commentary: Hemādri’s Āyurvedarasāyana

avasthāviśeṣeṇa phalakathanadvārā pānaṃ niyacchatisamasthūlakṛśā iti| bhuktasya madhye-ardhāhāre bhukte, yo'mbu pibati, sa samaśarīro bhavati| yo'ntebhojanānantaraṃ, sa sthūlaḥ| yaḥ prathamaṃ-bhojanātpūrvaṃ, sa kṛśaḥ| ato'mbu bhuktamadhye peyamityarthasiddham|

Commentary: Hemādri’s Āyurvedarasāyana

śītodakaguṇānāha-śītamiti| glāniḥklamaḥ| śramaḥ-khedaḥ| uṣṇaṃ-sūryāditāpaḥ| dāhaḥ-pittādikṛtaḥ| asraṃ-raktam| niyacchati-hanti| eta eva sāmānyodakaguṇāḥ, śītasvabhāvatvādudakasya|

Like what you read? Consider supporting this website: