Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vidyātkūpataḍāgādīn jāṅgalānūpaśailataḥ||13||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ādiśabdena saṅgrahoktā (sū.a.6) gṛhyante| yathā-"kaupasārasatāḍāgacau vāpīnadītoyamiti tatpunaḥ smṛtamaṣṭadhā|| [kaupaṃ svādu tridoṣaghnaṃ laghu pathyaṃ ca sarvadā| kṣāraṃ tu kaphavātaghnaṃ dīpanaṃ pittakṛtparam|| kaṣāyabahulaṃ śleṣmapittaghnaṃ vātakṛcca tat| tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyamadhuraṃ laghu|| vātalaṃ laghu tāḍāgaṃ, cauṇḍyaṃ pittakaraṃ smṛtam| laghuśītāmalaṃ svādu proktaṃ prāsravaṇaṃ jalam|| audbhidaṃ svādu pittaghnaṃ dīpanaṃ guru kiñcana| sakṣāraṃ kaṭu vāpyambu pittalaṃ kaphavātajit|| laghvalpadoṣaṃ susvādu navavāpīṣvavārṣikam| anabhiṣyandi nādeyaṃ kaṭukaṃ kaphapittajit|| viśadaṃ vātalaṃ rūkṣamanavasthitalāghavam|"] iti| suśrute (?) caiṣāṃ lakṣaṇamuktam| yathā"bhūmyutkhātasamudbhūtamindranīlasamaprabham| vimalaṃ madhurāsvādaṃ kaupaṃ jalamudāhṛtam|| nadyāḥ śailavarādvāpi srutamekāntasaṃsthitam| kumudāmbhojasañchannaṃ vāri sārasamucyate|| praśastabhūmibhāgasthaṃ naikasaṃvatsaroṣitam| kaṣāyamadhurāsvādaṃ tāḍāgaṃ salilaṃ smṛtam|| svayaṃśīrṇaśilāśvabhre nīlotpalanibhaṃ jalam| latāvitānasañchnnaṃ budhaiścauṇḍeyamucyate|| śailasānusamudbhūtaṃ spṛṣṭaṃ vātahimātapaiḥ| laghu śītāmalaṃ svādu smṛtaṃ prāsravaṇaṃ jalam|| vidārya bhūmimudbhūtaṃ mahatyā dhārayā sravet| yajjalaṃ veditavyaṃ tadaudbhidaṃ svādu śītalam|| pāṣāṇairiṣṭakābhirvā baddhā syādyā tu kūpavat| vāpi khalu vijñeyā kṛtasopānapaṅktikā|| nadyāṃ śailaprasūtāyāṃ gomedakamaṇiprabham| praśastabhūmibhāgasthaṃ jalaṃ nādeyamucyate||" iti| "pauṣādidvitayeṣviṣṭaṃ viśeṣeṇa kramājjalam| sarastaḍāgayoḥ kūpacuṇḍayoḥ prasravaṇodbhidoḥ|| kūpendrayoḥ kūpacuṇḍayoḥ sarvaṃ pathyaṃ tataḥ param|" tadetān kūpādīn jāṅgalānūpaśailān samāśritya jātān vidyāt| jāṅgalādideśajān yathāyogaṃ laghūn gurūṃśca jānīyādityarthaḥ| tatra jāṅgaladeśe kūpādīnāṃ saptānāṃ bahūdakasambandhābhāvāllaghutvaṃ vedyam| ānūpe tu bahūdakasambandhādgurutvaṃ vedyam|śaile tūdakālpatayā laghutaratvaṃ vedyam| tathā ca saṅgrahe (sū.a.6)- "dhanvānūpamahīdhrāṇāṃ sāmīpyādgurulāghavam|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

kūpādiguṇānāha-vidyāditi| jāṅgalo-nirjalā bhūmiḥ| anūpaḥsajalā| śailaḥ-parvataḥ| jāṅgalasya samīpāḥ kūpādayo laghūdakāḥ| anūpasya gurūdakāḥ| śailasya laghutarāḥ| uktaṃ hi saṅgrahe (sū.a.6)-"dhanvānūpamahīdhrāṇāṃ sāmīpyādgurulāghavam|" iti| khāraṇādinā ca-"nadīkūpataḍāgodbhidvāpyādiṣu viśiṣyate| anūpe gauravādambu śaile dhanvani lāghavāt||" iti|

Like what you read? Consider supporting this website: