Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha toyavargaḥ||1||
jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhiprabodhanam||1||
tanvavyaktarasaṃ mṛṣṭaṃ śītaṃ laghvamṛtopamam||1||

gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tvarkendumārutaiḥ||2||
hitāhitatve tadbhūyo deśakālāvapekṣate||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jīvanaṃ-ojovivṛddhikaram, saumyadhātuvardhanamityanye| tarpaṇaṃ-klamahṛt, [tṛptikṛdityanye]| hṛdyaṃ-hṛdayāya hitam, na tu hṛdayasya priyaṃ hṛdyamiti vyākhyeyam| Evaṃ hi vyākhyāyamāne, "amlaṃ hṛdyānām"

(ca.sū.a.25|39) ityāgryāṇāṃ madhye tatpāṭhaṃ munirnaivākariṣyat| yasmātkiñcit dravyaṃ kasyacitpriyaṃ bhavati, na sarvaṃ sarvasya| tasmāddhṛdayāya hitaṃ hṛdyamiti bodhyam| tathā, hlādi-āhlādakaram| tathā, buddheḥ prabodhanam, yāvanmātrā yasya śemuṣī tasya sphuṭapratibhāsā tadyogādbhavatītyarthaḥ| tanu-svaccham| avyaktarasaṃ-anabhivyaktaṣaḍrasamityarthaḥ| mṛṣṭaṃatyāsvādasukham| santi hi bhūrirasakvāthacūrṇavaṭakādīnyapyavyaktarasāni, na tu kārtsnyena tānīndriyaprasādāsvādaprītikarāṇi| tathā, anurasabāhulyātpṛthagapi dravyāṇyabhayāmalakādīnyavyaktarasāni, na tu punastāni tathā manaḥprīṇanāni| pānīyasya cāvyaktarasasyāpyāśrayavaśāt kaṣāyatvasvādutvādi bhavatyeva| tathā cāṣṭāṅgasaṅgrahe'paṭhat(sū.a.6)- "śvete kaṣāyaṃ, tatsvādu kṛṣṇe, tiktaṃ ca pāṇḍure" ityādi| mṛṣṭaṃ-śuddhamiti na vyākhyeyam| tathā ca muniḥ (ca.sū.a.27|193)-śītaṃ śuci śivaṃ mṛṣṭaṃ vimalaṃ laghu ṣaḍguṇam| prakṛtyā divyamudakam" iti| atra hi mṛṣṭavimalayordvayorupādāne paunaruktyaṃ syāt| tasmānmṛṣṭaśabdo'tra manaḥprīṇanārthaḥ| tathā, śītaṃ-vīryeṇa ca sparśena ca| tathā, laghu-laghuguṇayuktam| tathā,amṛtopamaṃ-yathā kilāmṛtaṃ tridoṣaghnatvadhātusāmyakṛttvaviṣārtijittvādiguṇairaśeṣairyuktaṃ tathaivaitajjalamapītyarthaḥ| tathā coktaṃ saṅgrahe (sū.a.6)- "sūryoddhṛtapramuktatvāllaghu vātakaphāpaham| śaityajīvanasaumyatvaiḥ pittaraktaviṣārtijit||"iti| tathā, nabhaso bhraṣṭaṃ-antarikṣātpatitamātraṃ, vastrādigṛhītaṃ gāṅgaṃ jalamīdṛgguṇaṃ bhavati| tuśabdaḥ punararthe| arkendumārutaiḥ-ravicandrānilaiḥ, spṛṣṭaṃ-sambaddhaṃ sat, punaḥ hitāhitatve-pathyāpathyatve, deśakālāvapekṣate-deśakālāvanuvartate| deśo viṣayaḥ pātramāśraya iti paryāyāḥ| tatra kimanūpadeśe jāṅgale tatpatitam? tathā, kimasitaśvetādyanyatame ? iti deśānuvartanam| tathā, śīte kimutoṣṇe'thavā varṣākhye patitam? iti kālānuvartanam| ravicandrānilairiti samastanirdeśo yadā samastairetaiḥ spṛṣṭaṃ na tu vyastaiḥ, tadā hitāhitatve deśādyapekṣata iti dyotayati| sadyo vastrādigṛhītasya jalasya tu na sarvairetairyogaḥ sambhavatīti tatprāyeṇa hitameva|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatrādau toyavargaḥ| tattoyaṃ dvedhā,-divyaṃ bhaumaṃ ca| divyaṃ caturdhā,-dhāraṃ kāraṃ tauṣāraṃ haimaṃ ca| dhāraṃ dvedhā,-gāṅgaṃ sāmudraṃ ca| tatra gāṅgaguṇānāha-jīvanamiti| jīvanaṃ prāṇadhāraṇam| tarpaṇaṃ-tṛptijananam| hṛdyaṃ-hṛdayasya priyam, tatprasādakaratvāt| hlādi-sukhajanakam| buddhiprabodhanaṃprajñāvikāśajanakam| tanu-sarvebhyo'pi viralam| avyaktarasaṃrasavadapyanabhivyaktamadhurādirasaviśeṣam| mṛṣṭaṃjihvendriyapriyam| śītaṃ-sparśavīryābhyām| laghu-śīghrapākam| amṛtopamaṃ-devānāmamṛtamivedaṃ manuṣyāṇām| gaṅgāmbuākāśagaṅgātoyaṃ meghairānītam| nabhaso bhraṣṭaṃākāśātpatitam, divyamityarthaḥ| gaṅgāmbviti sāmudrasya vyāvṛttyartham| nabhaso bhraṣṭamiti bhaumasya| divyasya bhaumādviśeṣamāha-spṛṣṭamiti| divyameva bhūsambandhādbhaumamu spṛṣṭamiti| devyameva bhūsambandhādbhaumamucyate| taccārkādibhiḥ spṛśyate| spṛṣṭaṃ ca vyaktarasatvādidoṣasambandhāddhitāhitatve bhūyo deśakālāvapekṣate| bhūyograhaṇaṃ divyasyāpi kiñciddeśakālāpekṣatvaṃ dyotayati| deśāpekṣā yathā-supātrasthaṃ hitam, ahitaṃ duṣpātrastham| vakṣyati hi-"aindramambu supātrasthamavipannaṃ sadā pibet|" iti| kālāpekṣā yathāārtavaṃ hitam, anārtavamahitam| vakṣyati hi-"anārtavaṃ ca yaddivyamārtavaṃ prathamaṃ ca yat " iti| bhaumaṃ tu bhūyastato'pyadhikamapekṣate| tatra deśāpekṣā yathā-jāṅgale hitam, ahitamanūpe| tatrāpi śucyādau hitam, ahitamaśucyādau| tatrāpi kūpādau hitam, ahitaṃ ṣalvalādau| tatrāpi supātre hitam, ahitaṃ duṣpātre| tatrāpi kvaciddehe hitam, ahitaṃ kvacit ityādi| kālāpekṣā yathāśaraddhīṣmayorhitam, ahitamanyadā| tatrāpi divā hitam, ahitaṃ rātrau| tatrāpi bhuktasya madhye hitam, ahitamantādyoḥ, ityādi| divyaṃ sarvadā sarvatra sarveṣāṃ hitam|

Like what you read? Consider supporting this website: