Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bheṣajakṣapite pathyamāhārairbṛṃhaṇaṃ kramāt||28||
śāliṣaṣṭikagodhūmamudgamāṃsaghṛtādibhiḥ||28||
hṛdyadīpanabhaiṣajyasaṃyogādrucipaktidaiḥ||29||
sābhyaṅgodvartanasnānanirūhasneha bastibhiḥ||29||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bheṣajena kṣapite-nare śodhanakārṣate sati, āhāraiḥ-bhojyairbṛṃhaṇaṃ pathyaṃ-hitaṃ, kramāt-na sahasaiva| kairāhāraiḥ? ityāhaśālyādibhiḥ| kimbhūtaiḥ? hṛdyāni ca tāni dīpanāni bhaiṣajyāni-auṣadhāni ca śuṇṭhīpippalyārdrakatvagelādīni, taiḥ saṃyogo-miśratā, tasmāt hṛdyadīpanabhaiṣajyasaṃyogāt, rucipaktī dadati-abhilāṣapākābutpādayanti ye śālyādayastai rucipaktidairāhārairbṛṃhaṇaṃ bheṣajakṣapite pathyam| kimbhūtairāhāraiḥ? sābhyaṅgetyādi| sahābhyaṅgadibhirvartanta iti sābhyaṅgādaya āhārāstaiḥ, āhārairabhyaṅgādibhiścetyarthaḥ| snehabastiḥanuvāsanam|

Commentary: Hemādri’s Āyurvedarasāyana

śodhanakṣīṇasya bṛṃhaṇaṃ vidhatte-bheṣajakṣapita iti| bheṣajena-prakṛtatvācchodhanena, atisaṃcayanirharaṇādatiyogādvā kṣapitaḥ-karśitaḥ, tasmin, āhāraiḥ-bhojyaiḥ, bṛṃhaṇaṃ pathyaṃ-hitam| yastu śodhanenākṣapitaḥ, tasya rasāyanādyairbṛṃhaṇaṃ kartavyamityarthaḥ| kramātbalānalādyanusāreṇa| hṛdyānāṃ bhaiṣajyānāṃ saṃyogādrucidaiḥ, dīpanānāṃ paktidaiḥ| snehabastiḥ-anuvāsanam| niruhānuvāsanāvatra bṛṃhaṇau grāhyau| śodhane'tivācye bheṣajagrahaṇaṃ sarvatra laṅghanapācanādibheṣajakṣapitasyāpyetadbṛṃhaṇaprāptyartham|

Like what you read? Consider supporting this website: