Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ṛtvorantyādisaptāhāvṛtusandhiriti smṛtaḥ||58||
tatra pūrvo vidhistyājyaḥ sevanīyo'paraḥ kramāt||58||

asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt||3|| 1/2||3||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāma tṛtīyo'dhyāyaḥ||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pūrvottarayoṛtucaryayoḥ krameṇa tyajanabhajane vidhatteṛtvoriti| pūrvasyartorantyaḥ saptāhaḥ, uttarasya ca ādyaḥ saptāhaḥ, evaṃ caturdaśāhāt ṛtusandhiḥ smṛtaḥ| tasmin ṛtusandhau purvartusambandhī vidhiḥ kramāt tyājyaḥ, uttarartusambandhī kramātsevyaḥ| sahasā hi tyāgaśīlane ca kriyamāṇe asātmyajā rogāḥsyuḥ| kramo yathāṛtusandheḥ prathame dine purvasyāhārasya trayaḥ pādāḥ, uttarasyaikaḥ| dvitīye pūrva evāhāraḥ| tṛtīye prathamavat| caturthe purvasya dvau pādau, uttarasya dvau| pañccamaṣaṣṭhayoḥ prathamavat| saptame caturthavat| aṣṭame pūrvasyaikaḥ, uttarasya trayaḥ| navamadaśamaikādaśeṣu caturthavat| dvādaśe'ṣṭamavat| trayodaśe uttara eva āhāraḥ| caturdaśe'ṣṭamavat| ataḥparaṃtūttara evāhāraḥ| amu ca kramaṃ "pādenāpathyam" (hṛ. sū.

a. 7/47) ityatropapādayiṣyamaḥ| suśrutastvahorātre'pi ṣaḍṛtūnāha (sū. a. 6/15)- "tatra pūrvāhṇe vasantasya liṅgam, madhyāhne grīṣmasya, aparāhṇe prāvṛṣaḥ, pradoṣe vārṣikam, śāradamardharātre, pratyuṣasi haimantamupalakṣayet| evamahorātramapi varṣamiva śītoṣṇavarṣadoṣopacayaprakopopaśamairjānīyāt" iti| nanu, tataścaikasya doṣasyaikasmin kāle cayaprakopopaśamairviruddhatvaṃ cāpadyate, vārṣikāṇāmāhorātrikāṇāṃ ca cayādīnāṃ tathā samāveśāt| yathā-vasantasya pūrvāhṇe kaphasya liṅgam, madhyāhne grīṣmasya| maivam| āhorātrikaiścayādibhiranavakāśaiḥ sāvakāśā vārṣikāścayādayo bādhyante| āhorātrikaḥ kaphasya hi praśamo mādhyāhnikaḥ, tasyāvakāśo madhyāhna eva| prakopastu vāsāntika, tasyāvakāśāḥ sāyāhnādayo'pi, teṣāmapi vasantatvāt| na grīṣmādimadhyāhno mādhyāhnikasya praśamasyāvakāśa iti vācyam, grīṣme tāvadgrīṣmatvādeva praśame siddhe vaiyarthyāt| varṣāsu doṣatrayaduṣṭiḥ, śaradyapi kiñcitkaphapakopa iṣṭaḥ| "kuryātpittaṃ ca śaradi tasya cānubalaḥ (laṃ) kaphaḥ" iti (hṛ.ni.a. 2/51) vacanāt| hemantaśiśirayoḥ sañcayaḥ spaṣṭa eva| evaṃ cayapraśamayorapi vācyam| cayaprakopayostvavirodhaḥ, dvayorvṛddhirūpatvāt| yacca pracalitatvaṃ prakope viśeṣaḥ, taṃ praticayahetorudāsīnatvam| evaṃ vātapittayorapi vācyam| nanu, "vayohorātribhuktānāṃ te'ntamadhyādigāḥ kramāt|" iti (hṛ.sū.a. 1/8) vākye pittakaphavātānāṃ madhyāhnapurvarātrāpararātreṣu prakopa uktaḥ| suśrutavākye tu vātacayavātaprakopakaphacayā uktāḥ, iti virodhaḥ| maivam| doṣabhedanāvirodhāt| athartulakṣaṇaṃ saṅgrahe (sū.a.4)-"dhūmadhūmrā rajomandāstuṣārāvilamaṇḍalāḥ| digādityā marucśaityāduttaro romaharṣaṇaḥ|| rodhrapriyaṅgupunnāgalavalyaḥ kusumojjvalaḥ| dṛptā gajājamahiṣavājivāyasaśūkarāḥ|| himānīpaṭalacśannā līnamīnavihaṅgamāḥ| nadyaḥ sabāṣpāḥ soṣmāṇaḥ kūpāpaśca himāgame|| dehoṣmāṇo viśanto'ntaḥ śīte śītānilāhatāḥ| jaṭhare piṇḍitoṣmāṇaṃ prabalaṃ kurvate'nalam|| visarge balināṃ prāyaḥ svabhāvādiguru kṣamam| bṛṃhaṇānyannapānāni yojayettasya yuktaye|| vasante dakṣiṇo vāyurātāmrakiraṇo raviḥ| navapravālatvakpatrāḥ pādapāḥ kakubho'malāḥ|| kiṃśukāśokacūtādivanarājivirājitāḥ| kokilālikulālāpakalakolāhalākulāḥ|| grīṣme'tasīpuṣpanibhastīkṣṇāṃśurdavadīpitāḥ| diśo jvalanti bhūmiśca mārutonaiṛto'sukhaḥ|| pavanātapasaṃsvedarjantavo jvaritā iva| tāpārtatuṅgamātaṅgamahiṣaiḥ kaluṣīkṛtāḥ|| divākarakarāṅgāranikaraiḥ kṣapitāmbhasaḥ| pravṛddharodhaso nadyaśśāyāhīnā mahīruhāḥ|| viśīrṇajīrṇaparṇāśca śuṣkavalkalatāṅkitāḥ| varṣāsu vāruṇo vāyuḥ sarvasasyasamudbhavaḥ|| bhinnendranīlanīlābhravṛndamandāvilaṃ nabhaḥ| dīrṅikā navavāryoṅamagnasopānapaṅktayaḥ|| vāridhārābhṛśāṅātavikāsitasaroruhāḥ| saritaḥ sāgarākārā bhūravyaktajalasthalā|| mandrastanitajīmūtaśikhidarduranāditā| indragopadhanuḥkhaṇḍavidyududyotadīpitā|| paritaḥ śyāmalatṛṇā śilīndhrakuṭajojjvalā| śaradi vyomaśubhrābhraṃ kiñcitpaṅkāṅkitā mahī|| prakāśakāśasaptāhvakumudā śāliśālinī| vikṣiptatīkṣṇakiraṇo meṅauṅavigamādraviḥ|| babhruvarṇo'tivimalāḥ krauñcamālākulā diśaḥ| kamalāntarasaṃlīnamīnahaṃsāṃsaṅaṭṭanaiḥ|| taraṅgabhaṅgatuṅgāni sarāṃsi vimalāni ca|" iti| iti hemādriṭīkāyāmāyurvedarasāyane| ṛtucaryāprakaraṇaṃ sāmastyena nirūpitam|| 3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ṛtvoḥ-śiśiravasantayorgrīṣmaprāvṛṣorityādikayoḥ, antyaścādiśca yau saptāhau tāvṛtusandhiriti smṛtaḥ-ityucyate| tatra-saptāhadvayalakṣaṇa ṛtusandhau, pūrvaḥ-pūrvartusambandhī, vidhistyājyaḥ| aparaḥ-eṣyaddatusambandhī, sevanīyaḥ| katham? kramāt,-krameṇa, "pādenāpathyamabhyastam" (hṛ. sū. a. 7|47) ityādinā| saptānāmahnāṃ samāhāraḥ saptāhaḥ| saptāhaśca saptāhaśca saptāhau| "rājāhaḥsakhibhyaṣṭac" iti ṭac samāsāntaḥ| "na saṃkhyādeḥ samāhāre" ityahnādeśaniṣedhaḥ| nanu, kimevaṃ tyāgaḥ sevanaṃ ca kriyate? ityāha-asātmyajā ityādi| yasmāt sahasā tyāgaśīlanāt asātmyāt-anucitājjātā asātmyajā rogāḥ syuḥ| tataḥ sahasā tyāgaśīlanaṃ na kāryamiti bhāvaḥ|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne tṛtīyo'dhyāyaḥ samāptaḥ|| 3||

Like what you read? Consider supporting this website: