Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīrṇo hitaṃ mitaṃ cādyānna vegānīrayedbalāt||19||
na vegito'nyakāryaḥ syānnājitvā sādhyamāmayam||19||

1.2.65

jīrṇe-samyakpariṇate pūrva āhāre, adyāt-bhuñjīta| kimadyāt? hitaṃ-pathyam| mitaṃ-mātrayā yuktam| pathyamapi hyatimātraṃ hīnamātraṃ bhuktaṃ doṣāya syāt, ato mitam| na vegānityādi| vātaviṇmūtrādīnāṃ sambandhino vegānanunmukhībhūtān balānnairayenna pravartayet| na vegita ityādi| sañjātavātaviṇmūtravegastamakṛtvā nānyakāryaḥ syāt| nānyatkāryaṃ kuryādityarthaḥ| nājitvetyādi| sādhayituṃ śakyaḥ sādhyaḥ, taṃ rogamajitvā nānyakāryaḥ syāditi yojyam| sa hyupekṣito duḥsādhyo'sādhyo syāt| sādhyaśabdopādānādasādhyāmayaṃ prati yatno na kāryaḥ, cikitsānaiṣphalyāditi dyotayati| §311

Commentary: Hemādri’s Āyurvedarasāyana

bhojanaṃ vidhatte-jīrṇa iti| hyastane jīrṇe'nne sati, adyāt-bhuñjīta| kim? hitaṃ,-deśakālādyucitam, mitaṃyathoktamātram| nanu, vihāreṣvāhārasyoktiraprastutā| maivam| kriyāprādhānyādvihāratvamāhārasya| kriyāpradhāno hi vihāraḥ, kriyādravyapradhāna āhāraḥ, ayameva vihārāhārayorbhedaḥ, kriyādravyayorubhayatra bhāvāt| saṅgrahe (sū. a. 3) tu-"annapānavidhānena bhuñjītānnaṃ vinā'tyayāt| abhinandya prasannātmā hutvā dattvā ca śaktitaḥ|| pākaṃ sajalamekānte yathāsukhamiti bruvan| prayacchetsarvamuddiśya pācayennānnamātmane| nānnamadyānmūmūrṣūṇāṃ mṛtānāṃ duḥkhajīvinām| strījitaklībapatitakrūraduṣkarmakāriṇām|| gaṇārigaṇikāsatradhūrtānāṃ paṇināṃ na ca| notsaṅge bhakṣayedbhakṣyān jalaṃ nāñjalinā pibet|| sarvaṃ ca tilasambaddhaṃ nādyādastamite ravau|| na bhuktamātra āyasyenna niṣiddhaṃ bhajetsukham||"iti| evaṃ prabodhādayo bhojanāntā baddhakramā vihārā uktāḥ| tāṃścāvaśyakartavyānmanyamāneṣu nareṣu vegodīraṇavegadhāraṇavyādhyupekṣāḥ sambhāvyeran| atastatpratiṣedhaṃ karoti| tatra vegodīraṇaṃ niṣedhati-na vegāniti| vegāḥ-vātaviṇmūtrādayaḥ| kiṃ pravartamānānapi na pravartayet? netyāha-balāt, apravṛttānna pravartayedityarthaḥ| vegadhāraṇaṃ niṣedhati-na vegita iti| vegitaḥsañjātavegaḥ san, anyakāryo na syādvegānevotsṛjedityarthaḥ| vyādhyupekṣāṃ niṣedhati-nājitveti| āmayamajitvā'nyakāryo na syāt, āmayameva jayedityarthaḥ| kiṃ sarvam? netyata āha-sādhyam, asādhyastu prayatnavaiyarthyādupekṣya eva| iti baddhakramavihārā vyākhyātāḥ| §312

Like what you read? Consider supporting this website: