Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

pādeṣṭakābhiḥ saṃkhyāṃ pūrayet || ĀpŚus_11.8 ||

pañcadaśabhāgīyābhiḥsaṃkhyāṃ pūrayet /
ātmani dvitīyāyāṃ rītyāṃ madhyamāṃ caturbhāgīyāṃ madhyame dviśataḥ prastāraḥ //

karavindīyā vyākhyā

upadhā dhyāt

upadhānakāle pañcadaśāṅgulā aṣṭāvaṣṭau pakṣāgrayornidadhyāt / pakṣātmasandhayoś ca tadvadātmani ṣaḍaṅgulāvetāḥ / pakṣātmasandhyośvāṣṭāvaṣṭau / tāḥṣaḍaṅgulāḥśyenātmani praviṣṭāḥśroṇyaṃseṣu ca / cakāreṇa tadvadityākṛṣya sāmarthyādviśayābhāvaḥ / śroṇyaṃseṣucatasraścatasraḥ / viśeṣamāha -- aṣṭāvaṣṭau prācīḥ pratīcīś ca / śroṇyoḥ prācīḥ aṃsayoḥ pratīcīḥ / nanu aṣṭāvaṣṭāviti vīpsayā prāptānāṃ sthānacatuṣṭayanirddeśe pratisthānamaṣṭāvaṣṭau kathaṃ na syuḥ? ucyate -- "aṣṭau prācīḥ pratisthānamaṣṭāvaṣṭau kathaṃ na syuḥ? ucyate --"aṣṭau prācīḥ praticīśveti' vacanasāmarthyāt prācīnāṃ pratīcīnāṃ cāṣṭatvamavagamyate na pratyekaṃ catasra eveti / śroṇyoḥprācyau rītyāvaṃsayoḥpratīcyau / etā aṣṭācatvāriṃśat caturbhāgīyāḥ pādāḥsandhyantarāle pañcamabhāgīyāḥsapādāḥ pakṣasandhyormadhye ātmani pañcamabāgīyāḥsapādāḥ sāmarthyāt svapādaiḥsahitā nidadhyāt /

atra dakṣiṇabhāge viśayānāmuttarataḥ pañcaviṃśatiḥ pañcamabhāgīyāḥ /
uttarabhāge viśayānāṃ dakṣiṇato viṃśatiḥ pañcamabhāgīyāḥ /
madhye daśa pradeśāḥ /
evametāḥsandhyantarāle pañcapañcāśadiṣṭakāḥ //

pucche yet

gatametat / pūrvāgnau pucchāgrapradeśe pṛthagrītitve bhedaprasaṅgena tatparihārāyāyaṃ yatnaḥ / atra tu mūlapradeśaraya pṛthagrītitve uparitanaprastāre vakṣyamāṇaviśayapañcamabhāgīyāvidherbhedaḥ prasajyeteti gamyate / sa cāpi parihārya eva / tataścaturbhāgīyābhirātmaśeṣaṃ pakṣaśeṣaṃ ca pracchādya pucche tu pūrvārdhe'ṣṭau caturbhāgīyā upadhāya paścārdhe bhedābhāvāya pañcadaśa pañcamabāgīyā upadadhyāt / uktaṃ cābhiyuktaiḥ --

avādhaḥ kḷptadeśānāṃ stāre stāre ca pūraṇam /
bhedabhāvo'pi cāgnīnāmācāryāṇāṃ parāyaṇām //

iti / caturbhāgīyāśabdo bāhuyābhiprāyaḥ / pracchādane pracchādana śabdasyāpi pūrvoktameva prayojanam / atra prādeśapṛthagrītitve bhedaprasaṅgāt sarvāgneḥ pracchādanarya vihitatvāccaturbhāgīyānāṃ cāsambhavāduktānāmasambhave bhedābhāvāya ca tatratatroktānāmasambhave tatratyābhiḥsambhavantībhiranyābhiḥ pracchādanaṃ kāryamiti pūrvamevoktam / tatra dakṣiṇe pakṣe pādānāṃ madhye ṣoḍaśacaturbhāgīyāḥ / uttare ca tāḥ ṣoḍaśa / ātmani sandhyorantarālaraca purataḥ purataḥ pādānāṃ madhye catūrdaśa / tāḥ paścimataśvapādānāṃ madhye caturdaśa / aṣṭau puccharaya pūrvārdhe / aparārdhe pañcadaśa pañcamabhāgīyāḥ / sandhyantarāle pañcacatvāriṃśat pañcamabhāgīyāḥ tatra ṣaṣṭiraṇūkāḥ / ṣaṣṭiḥ pañcamabhāgīyāḥ / aṣṭācatvāriṃśadaṇūkāpādāḥ daśa pañcamabāgīyāḥ pādāḥ / etāḥṣaḍaśītiśatam /

atra caturdaśasaṃkhyā sampādyā / tatsampādanamāha --

pāde yet

gatam / ātmamadhye pañcamyāṃ rītyāṃ upāntyāṃ caturbhāgīyāmuddhrṛtya nava ṣaḍbhāgīyān pādānupadadhyāt / pucchaśroṇyorekaikāṃ pañcamabhāgīyāmuddhṛtya

caturastatpādānupadadhyāt /
evaṃ dviśataḥ prastāraḥ /
ātmani prācyo rītayaḥ /
pakṣayordakṣiṇottarayoḥ pucche codīcyo rītayaḥ //

sundararājīyā vyākhyā

upādhāne'ṣṭāvaṣṭau dadhyāt

caturbhāgīyānāṃ pādeṣṭakāḥ pañcadaśāhgulāḥ //

sandhyośva--vetāḥ

sandhyoḥ pakṣāpyayayoḥ tadvat pakṣāgravadaṣṭāvaṣṭau //
tāśvātmānaṃ ṣaḍaṅgulena prāptāḥ, navāṅgulena pakṣau //

śoṇyaṃseṣu -- cīś ca

ekaikatra catasraścatasraḥ, evaṃ ṣoḍaśa prācīḥ pratīcīriti pādāḥ aṣṭāvityatra vīpsārtho draṣṭavyaḥ / athavā anena sūtreṇa śroṇyaṃseṣvaṣṭāveva vidhīyante, "anyā aṣṭau pādeṣṭakābhiḥsaṃkhyāṃ pūreyat' ityanena / sarvathā tāvat ṣoḍaśaivopadheyāḥ /

sandhyantarāle -- pādāḥ

pakṣāpyayayorantarāle pañcamabāgīyāḥ pañcacatvāriṃśat /
āsāṃ madhye daśa prādeśamātrayaḥ /
pādaśabdena ca sannihitatvāt pañcamabāgīyānāṃ pādā ucyante /
tāsāṃ pādeṣṭakānāṃ dakṣiṇato viṃśatiḥ pañcamabhāgīyāḥ, uttarataḥ pañcaviṃśatiḥ, viparītā //

puccheprādeśamupadhāya

pucchāgre yatpravṛddhaṃ prādeśakṣetraṃ tadupadadhyāt sāmarthayāddaśabhiḥ prādeśaiḥ //

sarvamagniṃ -- dayet

evaṃ pracchādite ekonanavatiśataṃ (189 ) iṣṭakā bhavanti /

pādeṣṭa -- yet

pucchasyāparārdhe pārśveyoścatasraścatasraḥ pañcadaśāṅgulāḥ /
evaṃ kṛte pañconadviśataṃ bhavati /
tataḥ pucchasya pūrvārdhe pārśveyormadhye tisrastisraḥṣaḍbhāgīyāḥ pracīrupadadhyāt /
evaṃ dviśataḥ prastāraḥ //

kapardibhāṣyam

Like what you read? Consider supporting this website: