Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

āyāmaṃ vābhyasyāgantucaturtham āyāmaścākṣṇayā rajjus tiryaṅbhānīśeṣaḥ | vyākhyātaṃ viharaṇam || Sūtra _1.3a ||

pramāṇaṃ vābhyasya āyāmamātrīṃ rajjumāyāme prakṣipya āgantoścaturthamabhyastacaturthaṃ bhāgaṃ āyāme saṃyojya lakṣaṇaṃ kṛtvā sapāda āyāmo'kṣṇayā rajjuḥ / śeṣaḥ--pādonāyāmaḥ / tiryaṅbhānī / vyākhyātaṃ viharāṇaṃ / vistaraṇavidhiruktaḥ iyāṃstu viśeṣaḥ aṃsau pūrvaṃ māpayitavyau / viparyasya śroṇī samamanyat / vācoyuktibhedena vidānasyaitat prayojanam--āyāmatṛtīyamabhyasya pūrvasmiṃścaturthe'ṣṭabhāgone lakṣaṇamityevamādīnāmupasaṅgahārtham / tatra ślokaḥ--

agantvardhena cihnaṃ yadbhāgānatra karoti ca /
dhruvaṃ sa yāvadāgantu kṛtvaikone nirañcanm //

vikalpavidhinokte siddhe "vyākhyāta viharaṇam' iti kimarthamuktam? śulbāntaroktānāṃ saptamamamḍalādīnāṃ gauravapratipādanārdhamuktameva viharaṇaṃ laghīya iti pratipādayitum /

karavindīyā vyākhyā

asyaiva viharamasyāpātadarśanāyābyāsāntaramāha--(āyāmaṃ - śeṣaḥ)

āyāmapramāṇaṃ kṛtsnamabhāyasya kimataḥ kartavyaṃ, pūrvokta prakāreṇa lakṣaṇādi kuryādityabhiprāyaḥ / ayamarthaḥ--āyāmamabhyasyāparasmin dvitīye caturthabhāgone lakṣaṇaṃ kuryāditi / evaṃ kṛte satyāgantucaturthamāgantau caturthaṃ pratīkamāyāmaśvākṣṇayārajjuḥsyāt / akṣṇayeti nipāto vibhaktipratirūpakaḥ koṇavācī. koṇagatā rajjurakṣṇayārajjuḥ, karmarajjurityarthaḥ / śeṣaḥ akṣṇayārajjubhūtapratīkādanyāni trīṇi prīkāni / tiryak mīyate anayeti tiryaṅbhānī, tiryagavaśtitā rajjuḥ / rajjvabhiprāyaḥ strīliṅganirdeśaḥ / śabdo'bhyāsāntarasamuccayārthaḥ / āyāmaṃ dbiguṇaṃ triguṇāṃ tṛtīyaṃ turīyaṃ vetyevamādyabhyāsaviśeṣārthaṃ vāghaṇam / ayamrthaḥ--yāvatīrajjuḥ pramāṇaṃ tasmāt nyūnā tadadhikā vātatsamā vābhyasyate tatra tatra pūrvoktaprakāreṇa tāvatastavato vargān kṛtvā bhāgenaikena hīne lakṣaṇaṃ kṛtvā pṛṣṭhyāntayorantauniyamyetyādinā prakāreṇa viharediti / eṣāmudāharaṇānyuttarasūtre darśayiṣyante / nanuca lakṣaṇanimittararthaṃ rajjavāmapāyātāyāṃ lakṣaṇapūrvabhavinaḥ pramāṇādanantarasya ekasya bhāgasyākṣṇayārajjutā, bhāgāntarāṇāṃ tiryaṅbhākṣmayārajjustiryaṅbhānī śeṣa iti /

ucyate--prathamabhūter'dhābhyāse ṣaḍbhāgone lakṣamamityetāvanmātramityabhi matam, tāvatārdha ūnabhāgaḥ kimarthaḥ, kimabhyāso mūlato hīyate utāntataḥ, anye ca bhāgāḥ kimarthaṃ, te ca kuta iti na jñāyate, tatra niyamahetorabhāvāt / apravṛttiraniyamo va syādihāgantucaturthamāyāmaśvākṣṇayārajjuḥ tiryaṅbhānī śeṣa iti ataḥsa eko bhāgo'bhyāsamūlataḥ, itare bhāgasyākṣṇayārajjutve bhāgāntarāṇāṃ tiryaṅbhānitve ca pṛthagbhūtābhyāsa eva vaktavye kasmāttadviparītaṃ kṛtaṃ, ucyate--ardhābhyāsārdhāyāmābhyāsayonyāyamabhyāsaviṣaye sūtrāvayavairdraḍhayituṃ viparītaṃ kṛtam / kiṃ cātrābhyāsasya ṣoḍhā vibhāge caturdhā vibhāge ca ekasya bhāgasyākṣṇayārajjutā bhāgāntarāṇāṃ sarveṣāṃ tiryaṅbhāni ca pratipadyate / vyākhyātaṃ viharaṇamityatra vyākhyātameva viharaṇaṃ nānyadviharaṇamityayamarthaḥ, āgantau nyūgānāmanekaviṣayatve'pi parvoktameva, viharaṇaṃ nānyadviharaṇamiti /

tatra ślokāḥ--

bhāgāḥsābhyāsamānasya yāvanto'bhyāsasaṃmitāḥ /
dvistāvantaḥsyurāganatau tadekone'tra lakṣaṇam // .1 //

te cet sabhyāsamānasya sāṃśāḥsyuḥsāṃśasaṃkhyayā /
chindyyāddviguṇayā'gantuṃ bhāgone'traiva lakṣamam // .2 //

ūne'dhike tvāgantau kathaṃ sābhyāsamānake /
bhāgānāṃ parikliptiḥsyāt kathaṃ syānnirañjanam // .3 //

samatā nyūnatādhikyo'pyā gantau syātsadaikatā /
tadvaśena pramāṇe syurbhāgaikyāne kalāśatā // .4 //

āgantāvadhike mānaṃ kevalaṃśo bhavetsadā /
nyune bhāgaikyanānātve syātāṃ sāṃśe ca kevale // .5 //

tripādone tu sāṃśatvamardhone syānnirañjanam /
same bhāgaikyameva syādityevaṃ bhāgakalpanā // .6 //

sāṃśeṃ'śasadṛśacchedaṃ kṛtvā sābhyāsamānakam /
tacchedasaṅkhyādviguṇacchedamāgantumapyatha // .7 //

yāvādbhiraṃśairūne'tra bhāgenaikena hīyate /
tāvadbhiraṃśairūne syādāgantau lakṣaṇakriyā // .8 //

yāvatāṃ pūraṇe'bhyāso yena bhāgena hīyate /
lakṣaṇārtaṃ sa bhāgastaddvistāvadbhāgapūraṇam // .9 //

tṛtīyagrahaṇaṃ kurvan ṣaḍbhāgasahitaṃ muniḥ /
sābhyāsamānagān bhāgān dvikābhyāse'tra manyate // .10 //

sābhyāsasya pramāṇāsya tredhākaraṇapūrvakam /
abhyāsasya tṛtīyatvamuktvā ṣaḍbhāginaṃ matam // .11 //

aṅgīkṛtya tu tatraikabhāgone lakṣaṇaṃ vyadhāt /
yadayaṃ tena sābhyāsamānabāgasdhasaṅkhyayā // .12 //

bhindyāddvigumayā'gantuṃ bhāgone syānnirañjanam /
anantaraṃ trisaṅkhyāyāṃ ṣaṭsaṅkhyāṃ vadatāmunā // .13 //

sābhyāsamānabhāgīyā saṅkhyā'gantau dviriṣyate /
tṛtīyaṣaḍbhāgokte dve yataḥsābhyāsagocare // .14 //

sābhyāsamānādabhyāsaṃ dviguṇacchedamāhatuḥ /
yadvaikasaṅkhyāsaṃyuktamūnabhāgasthasaṃṅkhyayā // .15 //

dviguṇīgṛtayā syādāgantau bhāgakalpanā /
yadvābhyāsārdhasadṛśabhāgaṃ sābhyāsamānakam // .16 //

kṛtvā tatsaṃkhyayā'gantuṃ chicvaikone'tra lakṣaṇam /
tṛtīyaśabdasāmarthyādayaṃ nyāya utīryate // .17 //

pañcadaśikāṣṭikayorityāderuktireva ca /
pañcadaśikāṣṭikayoriti yatsāmyamānakam // .18 //

yaddvādaśikapañcatriṃśakayoriti param /
triguṇāgantutatpūrvatryaṃśābhyā mathavānvitaṃ // .19 //

parayuktaṃ pañcamābhyāṃ yadvā pañcaguṇānvitam /
ete viharaṇārthāyāyāmābhyāsasya gocare // 20 //

yataste na bhavetāṃ te abhyāsanyāyahetuke /
ardhābhyāse tathā'yāmābhāyāsāya tu parasparam // 21 //

sāpekṣāṅgavidhistadvannyāyasyāsya nibandhanam /
nānābhūte'pi vā'gantau tadbhāge ca tathāvidhe // 22 //

nirañcanaṃ vidhiḥ kasmādbhāgenaikena varjite /
ardhabhyāse tu bhāgone lakṣaṇaṃ yat tṛtīyake // 23 //

taddūrīkṛtya cāyāmābhyāse tatphalabhāginaḥ /
triryaṅbhānyakṣṇayārajjuvivekasyaikabhāgakam // 24 //

āśritya nirṇayaṃ brūte tenaikone'tra lakṣaṇam /
alamativistareṇa //

sundararājīyā

(āyāmaṃvā viharaṇam)

atha yogāntaramāha-- pramāṇamātre śulbe (pramāṇamevābhyaśca tāṃ rajjuṃ caturdhā saṃbhujya tṛtīyacaturthayormadhye lakṣaṇaṃ kṛtvā pūrvāparayoḥ pāśau pratimucya caturthamāyāmaśva) viharaṇakāle'kṣṇayārajjuḥ kāryā / śeṣaḥ pādona āyāmastiryaṅbhānīsthānīyaḥ / etaduktaṃ bhavati--āyāmaṃ dviguṇaṃ kṛtvānyatarasminnarghe caturthabhāgena lakṣaṇamiti / yathā gārhapatyaciterāyatane caturaratnau caturaratnimabhyaśca triṣvaratniṣu lakṣaṇamiti kṛtvā viharet /

vyākhyātamiti /
pṛṣṭhyāntayorantāvityādinā //

atremāvabh.ī ṣṭābhyāsayā rajjvā viharaṇārthau ślokau--

iṣṭāyāṃ pṛṣṭhyāyāmiṣṭāmāganturajjumabhyasyet /
abhyāsārdhasamānā yāvantoṃ'śāḥsahādhikāyāme // 1 //

abhyāsaṃ tāvaddhā saṃbhujyaikonite'tra cihnaṃ syāt /
ekoṃ'śaḥsāyāmaḥ karṇastaryaṅktu śeṣaḥsyāt // 2 //

kapardibhāṣyam

Like what you read? Consider supporting this website: