Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

uttareṇa yajuṣā śirasta udkumbhaṃ nidhāya sarṣapān phalīkaraṇamiśrānañjalinottaraistristriḥ pratisvāhākāraṃ hutvā saṃśāsti -praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti // ĀpGs_15.6 //


Haradatta’s Anākulā-vṛtti (sūtra 15.6)

tatastasya śirassamīpe uttareṇa yajuṣā'āpassupteṣvi'tyanena udakumbhaṃ nidadhāti /
tatassarṣapān phalīkaraṇamiśrānañjali- juhoti uttarairmantraiḥ aṣṭābhiḥ'ayaṃ kali'mityādibhiḥ /
tatra ca pratisvāhākāraṃ trirhomaḥ /
sakṛnmantreṇa dvistūṣṇīm /
dravyaṃ ca punaḥ punarādeyam /
kecittu sakṛdupāttenaiva trirjuhvati /
uttarayośca homayoḥ svāhākāramātramāvartayanti /
homaścāyamapūrvaḥ tantrasyāvidhā- nāt

paristaraṇaṃ tu bhavati /
pariṣeṭanaṃ samantamubhayataḥ /
hutvā tatassaṃśāsti /
kān !ye sūtikāgāraṃ praviśanti /
tatra saṃśāsane evakāraḥ

evamityasyārthe /
etaduktaṃ bhavati-asya sūtikāgārasya yadā yadā praveśo yuṣmābhiḥ kriyate tadā tadā sarṣapān phalīkaraṇa-

miśranasminnagnāvevaṃ tūṣṇīmāvapata yathā mayoptāḥ añjalinā triltriśceti /
tatra tūṣṇīmityatideśaprāptasya mantrasya pratiṣedhaḥ /
yathāsaṃpraiṣaṃ te

kurvanti /
homaścāyaṃ kumārasya rakṣārthaḥ saṃskāraḥ, na mātuḥ, prakaraṇāt /
tena yadyapi'yasyai vijātāyāṃ mana'iti māturapi rakṣā pratīyate tathāpi

tadartho homo na bhavati /
tataśca strīprasave daśāhamadhye putramṛtau ca na bhavati // 6 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.6)

uttareṇa 'āpassupteṣu'ityanena yajuṣā kumārasya śirassamīpe udakasya pūrṇakumbhaṃ nidhāya atha'yatra kva tāgnim'; (āya.dha.2-1-23) ityādividhinā śrotriyāgārādagnimāhṛtya tamupanidhāya phalīkaraṇamiśrān sarṣapān uttaraiḥ'ayaṃ kalim'ityādibhiraṣṭabhirmantraiḥ añjalinā pratimantraṃ trisrirjuhoti /
tatra tu dvistūṣṇīm /
tūṣṇīkeṣvapi svāhākāro bhavati, pratimantramiti siddhe pratisvāhākāramityadhikākṣarāt /
atha sūtikāgṛhapālān samaśāsti-praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti /
sampraiṣasya cāyaṃ vivakṣitor'thaḥ-- pratipraveśaṃ tadanantarameva sarṣapān phalīkaraṇamiśrān añjalinā asminnevāgnau tūṣṇīṃ vāgyatā eva āvapateti /
eva kārācca praveśāvāpayormadhye truṭimātrasyāpi kālasya na kṣepaḥ /
sarṣapāṇāmevāñjalinā āvāpaḥ;prakṛtatvāt /

kecit- evakāra evamityarthe /
tūṣṇīmiti cātideśaprāptamantrapratiṣedhārthamiti //6//


(pa.6.,khaṃ.15-7)

Like what you read? Consider supporting this website: