Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

jātaṃ vātsapreṇābhimṛśyottareṇa yajuṣopastha ādhāyottarābhyamābhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇe jāpaḥ // ĀpGs_15.1 //


Haradatta’s Anākulā-vṛtti (sūtra 15.1)

jātamiti pulliṅgasya vivakṣitatvāt puṃsa evāyaṃ jātakarmākhyaḥ saṃskāraḥ /
na striyāḥ /
vatsaprīrnāma ṛṣiḥ /
tena dṛṣṭaṃ vātsapraṃ divasparītyeṣo'nuvākaḥ /
pratyṛcamabhimarśanam /
sarvānta ityanye /

uttareṇa yajuṣā'asminnaha'mityanena /
uttaratra māturiti viśeṣaṇādiha sva upastha ādadhāti /
uttarābhiriti pāṭhaḥ uttarābhiḥ tisṛbhiḥ ṛgbhiḥ abhimantraṇādīni trīṇi kartavyāni /
'aṅgādaṅgā'dityabhimnatraṇam /
'aśmā bhave'timūrdhanyavaghrāṇam /
'medhāṃ ta'iti dakṣiṇe karṇe jāpaḥ /
japa ityarthaḥ /
kecittu uttarābhyāmiti dvivacanāntapāṭhamāśritya dvayormantrayoḥ triṣvapi karmasu viniyogaṃ manyante /

teṣāmavaghrāṇaliṅgenābhimantraṇaṃ karṇayorjapaśca prāpnoti /
āśvalāyanaścāha-karṇayorupanidhāya medhājananaṃ japati medhāṃ te devassaviteti (āśva.śrau.1-13-2) //1//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.1)

jātaṃ jātamātram, prāṅnābhivardhanāt puṃso jātakarma vidhīyate //
(manu.2-29) iti vacanāt /
etaccopariśodhyate /
jāta kumāraṃ pitā vātsapreṇa'divaspari'(tai.saṃ4-2-2) ityanuvākena ante sakṛdabhimṛśya'asminnaham'ityanena yajuṣā svasyopasthe tamādhāya, uttarābhyāṃ'aṅgādaṅgāt''aśmā bhava'iti dvābhyāṃ tasyābhimantraṇaṃ kartavyam, tathaiva tābhyāmeva mūrdhanyavaghrāṇam, etayorevarcoḥ dakṣiṇe karṇe jāpo japa ityarthaḥ /
vacanabalācca japābhimantraṇayoravaghrāṇaliṅgabādhaḥ /
abhidhānaṃ tu jātasaṃskārakriyāsāmānyāt /
etacca'tardhisthāṇucatuṣpathavyatikrame'; (āpa.gṛ.5-16) ityatropapāditam /

kecit-uttarābhiriti pāṭho, nottarābhyāmiti /
tena'aṅgādaṅgāt'ityabhimantraṇam /
'aśmā bhava'ityavaghrāṇam /
'medhāṃ te devaḥ'iti japaḥ /
ata evāśvalāyanaḥ -"karṇayorupanidhāya me dhājananaṃ japati'medhāṃ te devassavitā'iti" /
madhughṛtaprāśanaṃ tu'tvayi medhām'; iti yajurbhireva tribhiriti /
tanna;anadhīyamānapāṭhāṅgīkāre atiprasaṅgāt //1//

2 nakṣatranāmanirdeśaḥ /

Like what you read? Consider supporting this website: