Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

evamuttarābhyāṃ yathāliṅgaṃ rājā sthapatiśca // ĀpGs_13.3 //


Haradatta’s Anākulā-vṛtti (sūtra 13.3)

evaṃrājā sthapatiśca yathā brāhmaṇaḥ snātakaḥ kūrce upaviśati /
yathāliṅgamācāryāsandīti /
evaṃ rājā sthapatiśca pūjya mānau uttarābhyāṃ yajurbhyā yathāliṅgamupaviśataḥ /
tatra kṣatriyo rāṣṭhrādhipatirabhiṣkto rājyāya sāmrājyaṃ tasya liṅgam /
sa eva janādhipatiḥ /

sthāpattyāyābhiṣiktaḥ sthapatiḥ /
ādhipatyaṃ tasya liṅgam /
uttarābhyāṃ rājā sthapatiścetyeva siddhe'evaṃ''yathāliṅga'; mityucyate-yathā prathamasya mantrasya liṅgāt viniyogaḥ evamuttarayorapi prajñāpanārtham /
tena prathamo mantro brāhmaṇasyaiva bhavati /
ācāryā sandīti liṅgāt /
brāhmaṇa ācāryaḥ smaryata iticoktatvāt /
tena kṣatriyavaiśyayoḥ tūṣṇīmupaveśanam /
tatrā"cāryāyartvije śvaśurāya rājña"iti rajño'pacitiḥ /
adhipatestu śvaśuratvenāpacitiḥ //3//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 13.3)

yathā brāhmaṇaḥ pūjyo mantreṇopaviṣṭaḥ, evaṃ rājā sthapatiścottarābhyāṃ yathāliṅgaṃ'rāṣṭrabhṛdasi samrāḍāsandī'iti rājā,'; rāṣṭrabhṛdasyādhipatnyāsandī'iti sthapatiścopaviśedityarthaḥ /
rājā ca kṣatriya eva, na tu prajāpālanakartānyavarṇo'pi /
nanu kṣatriye rājaśabdaprayoga āndhrāṇāṃ, bhāryāṇāṃ tu prajāpālanādikarrtayeva, tatkathaṃ balavadāryaprayogabādhena rājā kṣatriya eveti?maivam /
āryavarasya bhagavataḥ pāṇineḥ gaṇapāṭhe'rājāse'iti viśeṣasmaraṇasyāndhraprayogamūlatvameva yuktamiti aveṣṭyadhikaraṇe sādhitatvāt /

sthapatiśca mahadādhipatyaṃ prāpto'nyavarṇo'pi /

anye-vaiśyaḥ sthapatiriti /
kecittu-kṣatriya eva rājyābhiṣikta iti //3//

3 padyanivedanam /

Like what you read? Consider supporting this website: