Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 11.22

evamanyasminnapi sadā'raṇyādedhānāhṛtya // ĀpGs_11.22 //

Haradatta’s Anākulā-vṛtti (sūtra 11.22)

yathāsyopanayanāgneḥ nityadhāraṇapakṣe samidhādānaṃ nityatvena ceditaṃ, evaṃ tryahaṃ dhāraṇapakṣe tryahādūrdhva anyasminnapya gnāvidaṃ karma kartavyamityarthaḥ //23//


araṇyagrahaṇāt grāmyāṇāṃ phalavatāṃ vṛkṣāṇāṃ pratiṣdhaḥ /
āhṛtyeti vacanāt inyairāhṛtānāṃ pratiṣedhaḥ /
edhāḥ kāṣṭhāni /
edhagrahaṇam agnerāharaṇaśaṅkānivṛtyartham /
sāmayācārikeṣu vidhiḥ gurrvatha brahmacāriṇassamidāhararaṇaṃ vidhatte /
idaṃ tvātmārtham //24//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.22)

evamuktena vidhinā sadā upanayanaprabhṛtyāsamāvartanāt aharahassāyaṃ prātaḥ, sāyameva samidādhānaṃ kartavyam /
etacca tryahā dūrdhvamanyasminnapi laukike'gnau bhavati /
na tūpanayanāgnirnaṣṭa iti nityasya samidādhānasya lopaḥ /
samidhaścāraṇyādevāhṛtyādhāyāḥ /
yacca dharmaśāstre'sāyaṃ prātaryathopadeśam'iti'sāyamevāgnipūjetyeke'(āpa.dha.1-4-16,17) iti sa vikalpavidhyartho'nuvādaḥ /

kecit-nityasya samassamidādhānasya atropadeśo'smin kāle prārambhārthaḥ /
tataścedaṃ prātarupakramaṃ sāyamapavargam /
sāyameveti pakṣe tu sāyamevopakramo nānyatra /
tatra yathākāmī prakrameta /
tathā tasminnanyasminnapītyārambhāt upanayanāgnestryahādūrdhvamapi vikalpena dhāraṇaṃ, tatraiva samidādhānaṃ ceti //22//


Like what you read? Consider supporting this website: