Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 11.21

pari tve ti parimṛjya tasminnuttarairmantraissamidha ādadhyāt // ĀpGs_11.21 //


Haradatta’s Anākulā-vṛtti (sūtra 11.21)

tamupanayanāgniṃ'pari tve'tyanena mantreṇa parimṛjya sarvato mārjamudakena kṛtvā uttarairmantraiḥ 'agnaye samidha'mityādibhiḥ dvādaśabhiḥ pratimantraṃ samidho nityamādadhyāt brahmacārī /
'sāyaṃ prāta'(āpa.dha.14-16) riti viśeṣaḥ sāmayācārikaḥ pratyetavyaḥ /

'sāyamevāgnipūjetyeke'(āpa.dha.1-4-17) iti ca /
ayaṃ tūpadeśo'smin kāle prārambhārthaḥ /
tena prātarupakramaṃ samidādhānaṃ sāyamapavargam

pakṣāntare sāyamevopakramaḥ, nānyasmin kāle /
tatra yathākāmī prakrameta /
adhikārādeva siddhe tasminniti vacanaṃ tryahādūrdvamapi tasminupanayanāgnāveva samidādhānaṃ yathā syāditi /
tena nityadhāraṇamapyasya vikalpena sādhitaṃ bhavati /
vyāhṛtibhirapyante catasrassamidha ādadhāti /
tattprāyaścittatvena draṣṭavyam, kalpāntaradarśanācca /
'yatte agne tejaḥ'ityādibhirupasthānaṃ samācārādbhasita dāraṇam //22//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.21)

'paritvāgne'ityagniṃ parimṛjya parisamūhya, tasmin upanayanāgnau yāvaddhāraṇa muttarairmantrai rdvaadaśabhiḥla'agnaye samidhamāhārṣa'ityādibhiḥ pratimantramekaikāṃ samidhamādadhyāt /
punaścānte tūṣṇīṃ parisamūhanam /
anantaramubhayastūrṣṇīṃ samantaṃ pariṣecanaṃ, smṛtyantarāt

ācārācca /
etacca samidādhānaṃ pūrva kāṣṭhairagnimiddhvā kāryam;dharmaśāstre'agnimiddhvā parisamūhya samidha ādadhyāt'(āpa.dha.1-4 -16)

iti vacanāt /
parisamabahanasya'paritveti parimṛjya'iti vidhiḥ /
tathā dharmaśāstre tu'samiddhamagniṃ pāṇinā parisamūhenna samūhanyā'; (āpa.dha.1-4-18) iti guṇārtho'nuvādaḥ //21//


evamagnipūjāparaśabdaṃ samidādhānaṃ savidhikamabhidhāya, idānīṃ taseyaivādhikārasambandhaṃ guṇāntaraṃ cāha--

Like what you read? Consider supporting this website: