Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

garbhāṣṭameṣu brāhmaṇamupanayīta // ĀpGs_10.2 //


Haradatta’s Anākulā-vṛtti (sūtra 10.2)

yasmin varṣe garbho bhūtvā śete tadvarṣa garbhaśabdenocyate tadaṣṭamaṃ yeṣāṃ tānīmāni garbhāṣṭamāni varṣāṇi /
bahuvacanaṃ saurādibhedena varṣāṇaṃ bhinnatvāt /
apara āha-janmaprabhṛti saptānāṃ varṣāṇāṃ garbhamaṣṭamaṃ bhavati /
tena saptasvapi varṣeṣūpanayanaṃ codyate /
tatra caturṣu varṣeṣvayogyatvāt

caulādisaṃskārāntaravirodhācca pañcamādiṣu triṣupanayanamiti /
atra ṣaṣṭhasaptamayoḥ kāmyamupanayanaṣṭame nityamityayaṃ viseṣo na syāt /
sarvatra nityameva syāt /
kiṃca pañcame ṣaṣṭhe varṣe vartamāne kathaṃ garbhavarṣamaṣṭamaṃ bhavati /
nahyasatyapūraṇīyeṣu pūraṇatvamupapadyate /
tasmāt saptame vartamāna eva garbhavarṣamaṣṭamaṃ bhavati /
tasmādavivakṣitaṃ bahuvacanam /
pūrvokto nirvāhaḥ /
kāmyaṃ tūpanayanaṃ vidhyantaralabhyam /
upanayīteti pāṭhaḥ śrutyanusāreṇa śabvikaraṇastu dhātuḥ /
rājanyavaiśyayoḥ viśeṣopadeśā deva garbhāṣṭamavidheḥ brāhmaṇaviṣayatve siddhe brāhmaṇavidhiḥ śrutyanuvāda eva /
punarupanayītetyanucyamāne pūrvamupanayanagrahaṇamadhikārārthameva syāt, tamartha na sājhayet yastatra sādhyaḥ //2//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 10.2)

garbhāṣṭameṣu varṣeṣviti śeṣaḥ /
'garbhādissaṅkhyā varṣāṇām'(gau.dha.2-7) iti gautamavacanāt /
garbhaśabdena yasmin garbho vardhete, tallakṣyate /
tadaṣṭamaṃ yeṣāṃ janmādīnāṃ saptānāṃ tāni garbhāṣṭamāni varṣāṇi /
teṣu brāhmaṇamupanayīta /
evaṃ yadyati janmādisaptasvapyupanayanaṃ prāptaṃ,tathāpi janmādiṣu triṣu caulāntaiḥ garbhasaṃskārairavaruddhatvānna kriyate /
caturthe'pi naiva;kumārasya vratīcaraṇā sāmarthyāt

ato'tropādeyagatā bahutvasaṅkhyā kapiñjalanyāyena garbhādārabhya ṣaṣṭhasaptamāṣṭameṣu triṣvevāvatiṣṭhate, sāmarthyāt prayogabhedena /

nanūttaratra'rājanyaṃ''vaiśya'miti viśeṣopādānādeva garbhāṣṭamavidhirbraahmaṇa syaivetyarthasiddhatvāt brāhmaṇamiti na vaktavyam /
tathopanayanaṃ vyākhyāsyāma iti makṛtatvādupanayītetyapi /
maivam;upanayanaṃ śrautamiti jñāpayitum /
'aṣṭavarṣa brāhmaṇamupanayīta'ityeta cchrutyanukāritvāt /

kecit-garbhāṣṭama eva varṣe, na tu ṣaṣṭhasaptamayoḥ tayorrgabhāṣṭamatvābhāvāditi /
tanna;bahuvacanānarthakyāt //2//


Like what you read? Consider supporting this website: