Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

upanayanaṃ vyākhyāsyāmaḥ // ĀpGs_10.1 //


Haradatta’s Anākulā-vṛtti (sūtra 10.1)

yena ācāryakusamupanīyate kumāraḥ tadupanayanaṃ nāma karma śrautaḥ puruṣasaṃskāraḥ /
'garbhāṣaṭameṣu brāhmaṇamupanayīta'iti vakṣyamāṇenaivopanayanādhikāre siddhe pratijñākaraṇaṃ prādhānyakhyāpanārtham /
yathā"agnyādheyaṃ vyākhyāsyāma"(āpa.śrau.5.1.1) ityādau /

kathaṃ punarupanayanasya prādhānyam?yasmādanupanītasya śrautasmārteṣu sarveṣu karmasvanadhikāraḥ /
upanayane tu garbhādhānadibhirasaṃskṛtasyānaṃdhikāraḥ /
yatra brahmacāridharmāḥ sāmayācārikeṣu tatraivopanayane'pyucyamāne sarvacaraṇārthatā syāt /
iṣyate cāsmadīyānāmevāyaṃ kalpaḥ /

tasmādatropadeśaḥ //1//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 10.1)

upanayanamiti karmanāmadheyam /
kumārasyācāryasamīpanayanamasmin karmaṇīti, paṅkajādivat /
virvistarārthaḥ /
āṅba lava- darthaḥ /

cakṣiṅo'tra vyaktavāgarthasya khyāñādeśāt vyākhyāsyāma iti rūpam /
tathā cāyamarthaḥ- upanayanākhyaṃ karma vaikalpikakalpoktyā vistṛtaṃ balavatpramāṇopapannaṃ asādhāraṇaiśśabdairvakṣyāma iti /
iyaṃ ca pratijñā śrotṛjanamano'vadhāraṇārthā /

kecit-daivādervighnāt pūrvairniṣekādibhirasaṃskṛtasyāpyupanayanaṃ bhavatyeva /
na tūpanayanāsaṃskṛtasya uttarāṇi śrautasmārtānītyevamupanayanaprādhānyajñāpanārthā pratijñā /
kiñci gṛhyopadiṣṭakarmasu gṛhasthasyaivādhikāro na brahmatāriṇa ityevaṃrūpaṃ viśeṣaṃ jñāpayitumapratijñaṃ vivāhamupadiśya upanayanakalpopadeśaḥ sapratijñaḥ kriyate /
asya ca kalpasya dharmaśāstre'upanayanaṃ vidyārtasya'(āpa.dha.1-1-9) itya trānupadeśaḥ sarvacaraṇārthatāṃ nivartayitumiti //1//


Like what you read? Consider supporting this website: