Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 142

[English text for this chapter is available]

īśvara uvāca |
mantrauṣadhāni cakrāṇi vakṣye sarvapradāni ca |
cauranāmno varṇaguṇo dvighno mātrāścaturguṇāḥ || 1 ||
[Analyze grammar]

nāmnā hṛte bhaveccheṣadyauro'tha jātakaṃ vade |
praśne ye viṣamā varṇāste garbhe putrajanmadāḥ || 2 ||
[Analyze grammar]

nāmavarṇaiḥ samaiḥ kāṇo vāme'kṣṇi viṣamaiḥ punaḥ |
dakṣiṇākṣi bhavetkāṇaṃ strīpunnāmākṣarasya ca || 3 ||
[Analyze grammar]

mātrāvarṇāścaturnighanā varṇapiṇḍe guṇe kṛte |
same strī viṣame nā syādviśeṣe ca mṛtiḥ striyāḥ || 4 ||
[Analyze grammar]

prathamaṃ rūpaśūnye'tha prathamaṃ mriyate pumān |
praśnaṃ sūkṣmākṣarairgṛhya dravyairbhāge'khile matam || 5 ||
[Analyze grammar]

śanicakraṃ pravakṣyāmi tasya dṛṣṭiṃ parityajet |
rāśisthaḥ saptame dṛṣṭiścaturdaśaśaterdhikā || 6 ||
[Analyze grammar]

ekadvyaṣṭadvādaśamaḥ pādadṛṣṭiśca taṃ tyajet |
dinādhipaḥ praharabhākśeṣā yāmārdhabhāginaḥ || 7 ||
[Analyze grammar]

śanibhāgantyajedyuddhe dinarāhuṃ vadāmi te |
ravau pūrve'nile mande gurau yāmye'nale bhṛgau || 8 ||
[Analyze grammar]

agnau kuje bhavetsomye sthite rāhurbudhe sadā |
phaṇirāhustu praharamaiśe vahnau ca rākṣase || 9 ||
[Analyze grammar]

vāyau saṃveṣṭayitvā ca śatruṃ hantīśasanmukhaṃ |
tithirāhuṃ pravakṣyāmi pūrṇimāgneyagocare || 10 ||
[Analyze grammar]

amāvāsyā vāyave ca rāhuḥ sammukhaśatruhā |
kādyā jāntāḥ sammukhe syuḥ sādyā dāntāśca dakṣiṇe || 11 ||
[Analyze grammar]

akle tyajetkujagaṇān dhādyā māntāśca pūrvataḥ |
yādyā hāntā uttare syustithidṛṣṭiṃ vivarjayet || 12 ||
[Analyze grammar]

pūrvāśca dakṣiṇāstisro rekhā vai mūlabhedake |
sūryarāśyādi saṃlikhya dṛṣṭau hānirjayo'nyathā || 13 ||
[Analyze grammar]

viṣṭirāhuṃ pravakṣyāmi aṣṭau rekhāstu pātayet |
śivādyamaṃ yamādvāyuṃ vāyorindraṃ tato'mbupaṃ || 14 ||
[Analyze grammar]

nairṛtācca nayeccandraṃ candrādagniṃ tato jale |
jalādīśe caredrāhurviṣṭyā saha mahābalaḥ || 15 ||
[Analyze grammar]

aiśānyāṃ ca tṛtīyādau saptamyādau ca yāmyake |
evaṃ kṛṣṇe site pakṣe vāyau rāhuśca hantyarīn || 16 ||
[Analyze grammar]

indrādīn bhairavādīṃśca brahmāṇyādīn grahādikān |
aṣṭāṣṭakañca pūrvādau yāmyādau vātayoginīṃ || 17 ||
[Analyze grammar]

yāndiśaṃ vahate vāyustatrastho ghātayedarīn |
dṛḍhīkaraṇamākhyāsye kaṇṭhe bāhvādidhāritā || 18 ||
[Analyze grammar]

puṣyoddhṛtā kāṇḍalakṣyaṃ vārayetśarapuṅkhikā |
tathā 'parājitā pāṭhā dvābhyāṃ khaḍgaṃ nivārayet || 19 ||
[Analyze grammar]

oṃ namo bhagavati vajraśṛṅkhale hana 2 oṃ bhakṣa 2 oṃ khāda oṃ are raktaṃ piba kapālena raktākṣi raktapaṭe bhasmāṅgi bhasmaliptaśarīre vajrāyudhe vajrākāranicite pūrvāṃ diśaṃ bandha 2 oṃ dakṣiṇāṃ diśambandha 2 oṃ paścimāṃ diśambandha 2 uttarāṃ diśambandha 2 nāgān bandha 2 nāgapatnīrbandha 2 oṃ asurān bandha 2 oṃ yakṣarākṣasapiśācān bandha 2 oṃ pretabhūtagandharvādayo ye kecidupadravāstebhyo rakṣa 2 oṃ ūrdhavaṃ rakṣa 2 adhā rakṣa 2 oṃ kṣurika bandha 2 oṃ jvala mahābale ghaṭi 2 oṃ moṭi 2 saṭāvalivajjāgnivajraprākāre huṃ phaṭhrīṃ hrūṃ śrīṃ phaṭhrīṃ haḥ phūṃ pheṃ phaḥ sarvagrahebhyaḥ sarvavyādhibhyaḥ sarvaduṣṭopadravebhyo hrīṃ aśeṣebhyo rakṣa || 2 ||
[Analyze grammar]

grahajvarādibhūteṣu sarvakarmasu yojayet || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 142

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: